A 1113-8(3) Śvetakālīsahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/8
Title: Śvetakālīsahasranāmastotra
Dimensions: 24.4 x 13.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1100
Remarks:

Reel No. A 1113/8c

MTM Inventory No. 103781

Title Śvetakālīsahasranāmastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.4 x 13.3 cm

Binding Hole

Folios 12

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 6/1100c

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

kailāsaśikharāsīnaṃ prasannamukhapaṅkajaṃ ||
gaṇeśaskandanandyādipramathaiḥ parisevitaṃ || 1 ||

surāsuraiḥ stūyamānaṃ mahābhairavarūpiṇam |
śaṅkaraṃ pariprapacha (!) praṇamya girinandinī | 2 ||

devy uvāca ||

bhagavan sarvadharmajña sarvabhūtahiterata (!) |
sarvāgamārthatatvajña (!) sarveśvara jagatpate | 3 ||

śvetakālyā mahādevyā ya (!) tvayā sūcitaṃ purā ||
stotraṃ sahasranāmākhyaṃ tad idānīṃ vada prabho || 4 ||

īśvara uvāca |

kathayāmi varārohe rahasyātirahasyakaṃ |
sārātsārataraṃ caiva sarvatantreṣu gopitaṃ | 5 | (fol. 3r6–11)

End

svargaṃ mokṣaṃ mahādevyā gaṇatvaṃ ca sudurlabhaṃ |
kīrttayan nāmasāhasraṃ prāpnuyāt sādhakottamaḥ || 90 ||

saṃprāpya maṃtram etasya guruvaktrān maheśvari |
sahasranāmastotraṃ ca paṭhanīyaṃ prayatnataḥ || 91 ||
vinā maṃtraṃ paṭhitvā tu rairavaṃ narakaṃ vrajet |
tasmāt pūrvam maheśāni maṃtradīkṣāṃ samācaret || 92 ||

dvādaśārṇamahāmaṃtraṃ ⟪mālāmaṃtra⟫ śatākṣaraṃ ||
triḥ sa⟪kṛ⟫ccoccaret pūrvam anyathā niṣphalaṃ bhavet || 93 ||

tato divyaṃ kavacam etannāmasahasrakaṃ (!) ||
paṭhan siddhim avāpnoti śvetakāliprasādataḥ || 94 || (fol. 10v8–11r1)

Colophon

īti (!) śrīvāḍavānalīye mahātaṃtre aṣṭādaśasāhasrikāyāṃ śrīśvetakālīsahsranāmastotraṃ samāptam || śubham ||    || (fol. 11r1–2)

Microfilm Details

Reel No. A 1113/8c

Date of Filming 02-07-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 09-05-2005