A 1113-8(4) Śvetakālīstavarāja
Manuscript culture infobox
Filmed in: A 1113/8
Title: Śvetakālīstavarāja
Dimensions: 24.4 x 13.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1100
Remarks:
Reel No. A 1113/8d
MTM Inventory No. 103782
Title Śvetakālīstavarāja
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 24.4 x 13.3 cm
Binding Hole
Folios 12
Lines per Folio 11
Foliation
Place of Deposit NAK
Accession No. 6/1100d
Manuscript Features
Excerpts
Beginning
tripurasya vadhe (!) devī yā mayā saṃstutā purāḥ (!) |
tasyāḥ stotraṃ pravakṣyāmi śvetakālyāḥ śucismite || 1 ||
praṇamāmi mahādevīṃ kālikāṃ bhaktavatsalāṃ ||
śvetavarṇā (!) jagaddhātrīṃ sarvadevaprapūjitāṃ || 2 ||
yasyāḥ prasādam āsādya brahmaviṣṇumaheśvarāḥ ||
sṛṣṭisthitya⟪nta⟫karttāras tān naumi parameśvarīṃ || 3 ||
yasyāḥ samaraṇamātreṇa sadyo mucyate saṃkaṭāt ||
tāṃ naumi sarvajagatāṃ īśvarīṃ śvetakālikāṃ || 4 || (fol. 11r2–5)
End
sahasrāvṛttipāṭhena naśyanti sakalāpadaḥ |
asādhyaṃ sādhayet kāryam ayutāvṛttipāṭhataḥ || 34 ||
bahunātra kim uktena stotram etat sudurllabhaṃ |
yaḥ paṭhet sādhako nityaṃ bhaktiśraddhāsamanvitaḥ || 35 ||
samārādhya vidhānena kālikāṃ jagadaṃbikāṃ |
sa bhavat sarvasiddhīśo nātrakāryā vicāraṇā || 36 ||
yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoti niścitaṃ |
dehānte svargam āpnoti mahāmāyāprasādataḥ || 37 ||
gopanīyaṃ prayatnena na deyaṃ yasya kasyacit |
sotram etan mahādevyā yadi siddhim avāpsasī (!) || 38 || (fol. 12r8–12v1)
Colophon
īti (!) śrīmātṛkākalpe umāmaheśvarasamvāde śrīśvetakālīstavarāja (!) samāptam || (fol. 12v1–2)
Microfilm Details
Reel No. A 1113/8d
Date of Filming 02-07-1986
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AD
Date 09-05-2005