A 1113-8(4) Śvetakālīstavarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/8
Title: Śvetakālīstavarāja
Dimensions: 24.4 x 13.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1100
Remarks:

Reel No. A 1113/8d

MTM Inventory No. 103782

Title Śvetakālīstavarāja

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.4 x 13.3 cm

Binding Hole

Folios 12

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 6/1100d

Manuscript Features

Excerpts

Beginning

tripurasya vadhe (!) devī yā mayā saṃstutā purāḥ (!) |
tasyāḥ stotraṃ pravakṣyāmi śvetakālyāḥ śucismite || 1 ||

praṇamāmi mahādevīṃ kālikāṃ bhaktavatsalāṃ ||
śvetavarṇā (!) jagaddhātrīṃ sarvadevaprapūjitāṃ || 2 ||

yasyāḥ prasādam āsādya brahmaviṣṇumaheśvarāḥ ||
sṛṣṭisthitya⟪nta⟫karttāras tān naumi parameśvarīṃ || 3 ||

yasyāḥ samaraṇamātreṇa sadyo mucyate saṃkaṭāt ||
tāṃ naumi sarvajagatāṃ īśvarīṃ śvetakālikāṃ || 4 || (fol. 11r2–5)

End

sahasrāvṛttipāṭhena naśyanti sakalāpadaḥ |
asādhyaṃ sādhayet kāryam ayutāvṛttipāṭhataḥ || 34 ||

bahunātra kim uktena stotram etat sudurllabhaṃ |
yaḥ paṭhet sādhako nityaṃ bhaktiśraddhāsamanvitaḥ || 35 ||

samārādhya vidhānena kālikāṃ jagadaṃbikāṃ |
sa bhavat sarvasiddhīśo nātrakāryā vicāraṇā || 36 ||

yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnoti niścitaṃ |
dehānte svargam āpnoti mahāmāyāprasādataḥ || 37 ||

gopanīyaṃ prayatnena na deyaṃ yasya kasyacit |
sotram etan mahādevyā yadi siddhim avāpsasī (!) || 38 || (fol. 12r8–12v1)

Colophon

īti (!) śrīmātṛkākalpe umāmaheśvarasamvāde śrīśvetakālīstavarāja (!) samāptam || (fol. 12v1–2)

Microfilm Details

Reel No. A 1113/8d

Date of Filming 02-07-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 09-05-2005