A 1113-8(5) Mātṛkāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1113/8
Title: Mātṛkāstotra
Dimensions: 24.4 x 13.3 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1100
Remarks:

Reel No. A 1113/8e

MTM Inventory No. 103783

Title Mātṛkāstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.4 x 13.3 cm

Binding Hole

Folios 12

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 6/1100e

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya na[ma]ḥ ||

karpūrakundadhavalaṃ vilasa (!) trinetraṃ
dannākṣasūtraśubhamodakaparśuhastaṃ ⟪||⟫
nāgānanaṃ saka⟪la⟫siddhikaraṃ gaṇeśaṃ
lambodaraṃ praṇatavighnaharaṃ namāmi || ⟪1⟫

haṃsānanāṃ kanakapaṅkajakeśarābhāṃ
ratnottamojvalitamaṇḍanamaṇḍitāṅgīm ||
brāhmīṃ samujvalakamaṇḍalum akṣasūtraṃ
saṃvibhratiṃ (!) suranutāṃ praṇamāmi nityaṃ || ⟪2⟫

candra⟪pra⟫bhāṃ trinayanāṃ viṛṣabhāsanasthāṃ
śūlāyudhā (!) viṣadharābharaṇā (!) prasannāṃ |
śītāṃśukhaṇḍaramaṇīyajaṭākalāpāṃ
māheśvarīṃ trijagato jananī (!) bhajāmi (fol. 12v2–6)

End

ītīdaṃ (!) mātṛkāstotraṃ pavitraṃ pāpanāśanaṃ |
yaḥ paṭheṃ (!) mānavo bhaktyā sarvasiddhi (!) sa vindati ||

āpada (!) sarvapāpāni rogaśokabhayāni ca ||
śatravo grahapīḍāñ ca vinaśyanti na saṃśayaḥ ||

vidyākāmo labhed vidyāṃ dhanakāmo labhed dhanaṃ |
jayaṃ ca jayakāmopi putrārthī labhate sutaṃ ||

ihaloke sukhī bhūtvā sarvaiśvaryyasamanvitaḥ ||
ante vimānam āruhya devīloke mahīyate ||    || (fol. 13r6–10)

Colophon

īti (!) śrīmātṛkāstotram || samāptam || sampūrṇam || śubham ||
devyaiḥ namaḥ || (fol. 13r10)

Microfilm Details

Reel No. A 1113/8e

Date of Filming 02-07-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 09-05-2005