A 1114-13 Sūryastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/13
Title: Sūryastotra
Dimensions: 18.2 x 9.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1255
Remarks:


Reel No. A 1114-13 Inventory No. 103599

Title Sūryastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 18.2 x 9.9 cm

Folios 6

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation surya and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/1255

Manuscript Features

Excerpts

Beginning

oṃ nama[ḥ] śrībhagavate śrīsu(!)ryyāya ||     ||

kārtika(!)ya uvāca ||

ādityasya kathaṃ rūpaṃ maṃtrasya ca kathaṃ bhavet

bhagavaṃ cchrotum ic[c]hāmi kathaṃ dvādasamu(!)rttaya || 1 ||

śrī-i(!)śvara uvāca ||

śṛṇu vatsa paraṃ guhyaṃ ghuhyā[d] guhyataraṃ śubhaṃ ||

kathayāmi na saṃdeho || putrasnehād viśeṣata(!) || 2 || (fol. 1v1–6)

End

yaḥ paṭhet prātar uthāya śucir bhūtvā karoti ya[ḥ]

goghnaś caiva kṛtaghnaś ca mucyate sarvapā(takai) (!) ||     || 32 ||

śriyārogyakaraś caiva dhanaṃbṛddhi(!) yasa(!)skaraḥ ||

trikālam ekakālaṃ vā yaḥ paṭhen mānavottama (!) || 33 ||

sarvān [k]āmān avāpnoti nāva(!)kāryya(!) vicāraṇā ||

sarvapāpavinī(!)rmukto || sūryaloke mahi(!)yate  || 34 || ❁ ||(fol. 6r5–6v4)

Colophon

ī(!)ti sūryastotraṃ samāptam ||     || (fol. 6v5)

Microfilm Details

Reel No. A 1114/13

Date of Filming 07-07-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-09-2008

Bibliography