A 1114-17(2) Āryāstava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/17
Title: Āryāstava
Dimensions: 22.4 x 8.3 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/99
Remarks:


Reel No. A 1114-17 MTM Inventory No.: 103289

Title Āryāstava

Remarks assigned to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thāsaphu (leporello)

State complete

Size 22.4 x 8.3 cm

Folios 16

Lines per Folio 9

Foliation none

Place of Deposit NAK

Accession No. 6/99

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śribhavānyai ||

vaiśampāyaṇa (!) uvāca ||

āryyāstavaṃ pravakṣyāmi yathoktam ṛṣibhiḥ purā ||

nārāyaṇīḥ(!) namasyāmi (de)///vīṃ tribhuvaneśvarīṃ || 1 ||

tvaṃ hi siddhir ddhṛtiḥ kīrttiḥ śrīvidyā santatir matiḥ ||

(sandhyā)rātrīprabhānidrākālarātris tathaiva ca || 2 ||

āryyā kātyāyaṇī (!) ddevī (!) kauśikī brahmacāriṇī ||

jananī siddhi†syanañca† ugracaṇḍī mahātapā || 3 ||

jayā ca vijayā caiva puṣṭistuti<ref name="ftn1">for puṣṭistuṣṭi</ref> (!) kṣamā dayā |

jyeṣṭā (!) yamasya bhagiṇī (!) nilakauśeyavāsinī (!) || 4 || (fol. 1v1–4)

End

vyādhimṛtyubhayaṃ caiva pūjitā samayiṣyasi (!) |

mohayitvā ca taṃ kaṃsa⟨ṃ⟩m ekā tvaṃ bhokṣese (!) jagat || 33 ||

aham apy ātmano bṛddhiṃ vidhāsya goṣu gopavat |

svabṛdhyartham ahaṃ caiva kariṣye kaṃsagopatāṃ || 34 ||

evaṃ bhu[[‥]] samādisya gatontarddhāmam īśvaraḥ |

sā cāpi taṃ namaskṛtye (!) tathāstviti viniścitā (!) || 35 || (fol. 2v1–5)

Colophon

iti śrīharivaṃśe āryyāstavaṃ samāptaṃ ||     || ❁ ||     || (fol. 2v5)

Microfilm Details

Reel No. A 1114/17

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on the exposures 7 and 8

Catalogued by MS

Date 18-09-2008

Bibliography


<references/>