A 1114-17(3) Bhāratasāvitrī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/17
Title: Bhāratasāvitrī
Dimensions: 22.4 x 8.3 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/99
Remarks:


Reel No. A 1114-17 MTM Inventory No.: 103290

Title Bhāratasāvitrī

Remarks assigned to the Mahābhārata

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu (leporello)

State complete

Size 22.4 x 8.3 cm

Folios 16

Lines per Folio 9

Foliation none

Place of Deposit NAK

Accession No. 6/99

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya⟨ḥ⟩ namaḥ ||

dhṛtarāṣṭra uvāca ||

brūhi sañjaya ja(!)dvṛttaṃ yuddhaṃ teṣāṃ mahātmanāḥ (!) |

pāṇḍavānāṃ kurūnā(!)ñ ca saṃpravṛtte mahā bhavet || 1 ||

ke ca tatra pramukhāyoddhā (!)<ref name="ftn1">Unmetrical stanza</ref> ke ca tatrāmahābalo (!) |

mahārathāś ca ke tatra kathan te vinipātitāḥ || 2 ||

bhi(!)ṣmadroṇo (!) kathaṃ bhagnau karṇṇasalyau kathaṃ hatau |

putras tu mama mandātmā kathaṃ durjjo(!)dhano hataḥ || 3 || (fol. 2v6–9)

End

imāṃ bhāratasāvitriṃ nityaṃ śṛno(!)ti vā paṭhet |

sa narosmi(!) ca saṃsāraṃ sarvvapāpai (!) pramucyate || 60 ||

nasyanti ri[[pa]]vas tasya sarvvatra jayam āpnuyāt ||

gobhūmi hemadānānāṃ yatphalaṃ labhatet(!) phalaṃ || 61 ||

āyur ārogdha(!)santānaṃ dhanadhānyādisaṃpati (!) |

puṇyaṃ sukhañ ca kīrttiñ ca nitya (!) bhavati va(!)ddhanaṃ || 62 ||

sarvvapāpaviśuddhātmā sa(!)vvarogakṣaya(!)karaṃ |

sarvvāṅgapavitrañ caiva lakṣmīsaṃpattivarddhanaṃ || 63 || (fol. 6v1–5)

Colophon

iti śrīmahābhārate bhāratasāvitrī samāptaḥ (!) || ❁ ||     || (fol. 6v5)

Microfilm Details

Reel No. A 1114/17

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on exp.8b-12t

Catalogued by MS

Date 18-09-2008

Bibliography


<references/>