A 1114-17(6) Mātṛkāvijaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/17
Title: Mātṛkāvijaya
Dimensions: 22.4 x 8.3 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/99
Remarks:


Reel No. A 1114-17 MTM Inventory No.: 103293

Title Mātṛkāvijaya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu (leporello)

State complete

Size 22.4 x 8.3 cm

Folios 16

Lines per Folio 9

Foliation none

Place of Deposit NAK

Accession No. 6/99

Manuscript Features

Excerpts

Beginning

oṃ nama⟨ḥ⟩ś caṇḍikāyai ||

oṃ namaś caṇḍikādevī (!) namaste jayamātari |

pañcanadyasthitā nityaṃ nityā madhuravāsanī (!) || 1 ||

(gaja)mukhaṃ vāmavāmakūṭaś ca<ref name="ftn1">Unmetrical Stanza</ref> ekadanta(!) trilocanaḥ |

gaṇapatir <ref name="ftn2">Unmetrical Stanza</ref>vvighnasaṃbhārī gaṃgāsūta namo ʼstute || 2 ||

praṇamya brahmāyaṇīdevī (!) kanakāṃgī (!) kamalāsanī (!) |<ref name="ftn3">Unmetrical Stanza</ref>

vaṃdyā tad iha ṣaṣṭiś ca kṣetre khecaragāminī || 3 ||

nāgakuṇḍalasūlā ca kapālacandraśeṣa(!)rī |

namo yogiṇī rudrāṇī trinetravṛṣavāsanī (!) <ref name="ftn4">Unmetrical Stanza</ref>|| 4 || (exp. 16b1–6)

End

raktapātravasāmedā matsyamāṃsabalipriyā |

mahābhairavasaṃyuktā namāmī(!) jayabharavī  || 25 ||

kṣetre pīṭha mahāpīṭhaṃ guhya(!)śī puṇyavāsinī |

kāmākhyā kāmarūpā ca mohamāyānurañji(!)nī || 26 ||

dūḥkhaśokajarāmṛtyubhayapātakanāśi(!)nī |

khaḍgasiddhikarī devī lakṣmīs tvaṃ śubhadāya(!)nī || 27 ||

anudinaṃ<ref name="ftn5">Unmetrical Stanza</ref> bhaktibhāvena ye paṭhanti sadā naraḥ(!) |

kāmasiddhiphalaṃ prāpti(!) svabhāvānandabhāṣitaṃ || 28 || (exp. 18t1–5)

Colophon

iti mātṛkāvijayaḥ samāptaḥ ||     || (fol. 12v5)

Microfilm Details

Reel No. A 1114/17

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text available on exp. 16–18

Catalogued by MS

Date 19-09-2008

Bibliography


<references/>