A 1114-17(8) Balidānavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/17
Title: Balidānavidhi
Dimensions: 22.4 x 8.3 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/99
Remarks:


Reel No. A 1114-17 MTM Inventory No.: 103295

Title Balidānavidhi

Subject Stotra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu (leporello)

State complete

Size 22.4 x 8.3 cm

Folios 6–16

Lines per Folio 9

Foliation none

Place of Deposit NAK

Accession No. 6/99

Manuscript Features

Excerpts

[[Image:]]

«Complete transcript»

❖ atha balidānavidhiḥ ||     ||

calasayā moḍaśa lakha phoyake ||

vārāhī yamunā gaṃgā karatoyā sarasvatī |

kāverī candrabhāgā ca sindhubhairavasāgarāḥ ||

ajasnāne maheśāni sāmidhyam (!) iha kalpaye |

paśupāśavināśāya hemakūṭasthitāya ca ||

parāya paramesthine (!) hūṃkārāya ca mūrttaye ||     ||

calasa jolapāva parape ||

yajñārthe balayeḥ (!) sṛṣṭā svayam eva svayaṃbhūvā (!) |

atastvāṃ yāgayāmogha tasmād yajñe vadho vadhaḥ ||

śivāmṛtam idaṃ piṇḍaṃ matastvaṃ (!) śivatāṃ gataḥ ||

āvuhū svapaśo tvahi (!) hināśistvaṃ (!) śivo śi (!) hi ||     ||

calasayā moḍaśa svāna te 3 hrīṃ śrīṃ namaḥ ||

saḍaṃgana pūjā yāya || calasayā nhasasa mantra kane ||

oṃ pāśupāśāya vidmahe viśva (!) karmmaṇ

dhīmahī (!) tanno jīvaḥ pracodayāt ||     ||

oṃ adya svetavārāhakalpetyādi (!) ||

śrīmat amukadevīprītaye icchāgapaśuṃ (!) vanhidaivataṃ tubhyam ahaṃ ghātayiṣye ||     ||

thvate sa(!)kalpa yāya ||     ||

thana copa pūjā || mūlana sele || cita sindūla svāna te || pūjā yāya ||

oṃ khaḍgāya namaḥ ||

hrīṃ hrīṃ khaḍgakālivajreśvarīlohadaṇḍāya namaḥ ||     ||

siṃdhratana hūṃ thvate coya || hrīṃ japrape || stuti yāya copisa ||

oṃ asirvviṣasama khaḍgatīṣṇadhāro durāsadaḥ |

śrīgarbho vijayaś caiva dharmmapāla namostute ||

namaskāra cāya || copesa devī yā sa dhyāna yāya ||

mūlaṃ svāhā oṃ hrīṃ hrīṃ kālivikaṭadaṣṭre (!) sphreṃ ṣphreṃ phetkāliṇī (!) khādaya 2 chedaya 2 ajaṃ khaḍgaṇa (!) chidhi2 kāli2 kici2 piba2 rudhiraṃ sphrau sphrau kili2 kāli2 namaḥ ||     ||

javalape || āhūṃ phaṭ || thīya || chela chāya mata biya || samaya nake ||     || thana calasayā hyaṃ tayaṃ nivedana yāya || hanuyā chāgamāṃsasa rudhirāsthīni mūlaṃ śrī amukadevyai nivedayāmī (!) ||     ||

iti balidānavidhiḥ ||     || (fol. 13v1–14r9)

Microfilm Details

Reel No. A 1114/17

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-09-2008

Bibliography