A 1114-18(10) Kālikānāma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/18
Title: Kālikānāma
Dimensions: 19 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/170
Remarks:

Reel No. A 1114-18

MTM Inventory No. 103277

Title Guhyakālīsahasranāma

Remarks assigned to the Hāhārāvatantra-Ṣaṭtriṃsatisāhasra-Mahātharvaṇasaṃhitā

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19.0 x 10.0 cm

Binding Hole

Folios 44

Lines per Folio 7

Foliation Sometimes irregular foliation appears which goes up to the 43, appears on the top margin of the verso.

Place of Deposit NAK

Accession No. 6/170

Manuscript Features

Excerpts

Beginning

oṃ namaḥ kālikāyaiḥ (!) ||    ||

śrīsadāśiva uvāca ||    ||

namaḥ tribhuvaneśāya brahmaṇe viśvarūpiṇe ||
īśvarāya pareśāya gurave śivarūpiṇe || 1 ||

yasyāḥ prasādād devo pi sarvajñaḥ sa śivo bhavet ||
tāṃ naumi parameśānīṃ sarvavyāpinīm īśvarīṃ || 2 ||

brahmāṇḍakoṭilakṣāṇi bhasmasāt kurute yayā ||
tāṃ kālagrasanaratāṃ guhyakālī namāmy aham || 3 ||

yā ca sarvvaṃ vitanute yāṃ viśanti surādayaḥ ||
yad arcanena devo pi śivaḥ sarvvajñayogavit || 4 || (exp. 29: fol. 26r1–6)

End

aṃjanādrinibhā (!) kālī (!) koṭisūryyaśataprabhāṃ ||
trailokyarakṣaṇaratāṃ maṅgalāṃ praṇamāmy ahaṃ || 1 || [201]

guhyakālīṃ maṅgalāṃ ca siddhikālīṃ jaya(!)śvarīṃ ||
carccikāṃ tripureśi(!)ṃ kāli(!)ṃ ca bhuvaneśvarīṃ || 2 || [202]

śrīmaṅgalā (!) mahākālīṃ nirvvāṇapadadāyinīṃ ||
mokṣadāṃ rājayadā(!) nityāṃ †dākrāṃ† parāṃ bhaje || [203] (fol. 43v5–44r2)

Colophon

iti śrīhāhārāvataṃtre ṣaṭtriṃśatisāhasre mahārthavana(!)<ref>for mahātharvaṇa-</ref>saṃhitāyāṃ śivapārvvati(!)sāmarasye kālikā nāmnāṃ [sahasraṃ] samāptaṃ ||    || śubham || (fol. 44v3–4)

Microfilm Details

Reel No. A 1114/18i

Date of Filming 02-07-1986

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 22-09-2008


<references/>