A 1114-18(2) Gaṇeśāṣṭakastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/18
Title: Gaṇeśāṣṭakastotra
Dimensions: 19 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/170
Remarks:

Reel No. A 1114-18

MTM Inventory No. 103269

Title Gaṇeśāṣṭaka

Remarks assigned to the Gaṇṃēśapurāṇa-Upāsanākhaṇḍa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19.0 x 10.0 cm

Binding Hole

Folios 44

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 6/170

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

sarve hucuḥ (!)

yato ʼnantaśakter aṇa(!)ṃtāś ca jīvā
yato nirguṇa(!)d aprameyāguṇās te ||
yato bhāti sarvaṃ tridhā bhedabhinnaṃ
sadā taṃ gaṇeśaṃ namāmī (!) bhajāmaḥ || 1 ||

yataś cāvirāsīj jagat sarvam etat
tathābjāsano viśvago viśvago sā ||
tatheṃdrādayo devasaṃdhā (!) manuṣyāḥ
sadā taṃ gaṇeśaṃ namāmī (!) bhajāmaḥ || 2 || (fol. 1v1–5)

End

yaḥ paṭhenmāsamātraṃ tu daśāvāraṃ dine dine ||
sa mocaya(!)d baṃdhagataṃ rājabadhyaṃ na saṃśayaḥ || 11 ||

vidyākāmo labhed vidyāṃ putrārthī putram āpnuyāt ||
vāṃchitā(!)ṃ llabhate sarvān ekaviṃśativārataḥ || 12 ||

yo japet parayā bhaktyā gajānanaparo naraḥ ||
evam uktvā tato devaś cāṃtardhānaṃ gataḥ prabhuḥ || 13 || (fol. 2v7–3r3)

Colophon

iti śrīgaṇeśapurāṇe upāsanākhaṃḍe śrīgaṇeśāsṭakaṃ saṃpūrṇaṃ || (fol. 3v4)

Microfilm Details

Reel No. A 1114/18a

Date of Filming 02-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks text available on exp. 5–6

Catalogued by MS

Date 19-09-2008