A 1114-18(4) Nīlasarasvatīstotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/18
Title: Nīlasarasvatīstotra
Dimensions: 19 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/170
Remarks:


Reel No. A 1114-18 MTM Inventory No.: 103271

Title Nīlasarasvatīstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19.0 x 10.0 cm

Folios 44

Lines per Folio 7

Place of Deposit NAK

Accession No. 6/170

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namo bhagavatyai⟨ḥ⟩ (!) bhavānyai devyai ugratārāyai⟨ḥ⟩ ||     ||

oṃ namo nīlasarasvatyai⟨ḥ⟩ ||     ||

ghorarūpe mahārāve sarvaśatrukṣayaṃkarī ||

bhaktebhyo varade devi trāhi māṃ śaraṇāgataṃ || 1 ||

surāsurārcite devi siddhagaṃdharvasevite ||

jāḍyapāpahare devi trāhi māṃ śaraṇāgataṃ || 2 ||

jaṭājūṭasamāyukte lolajihvā(!) tu kāriṇī ||

drutabuddhikare devi trāhi māṃ śaraṇāgataṃ || 3 || (fol. 4r1–6)

End

idaṃ stotraṃ paṭhe (!) nityaṃ satataṃ śraddhayā naraḥ ||

tasya śatrukṣayaṃ yāti mahāprajñā ca jāyate || 11 ||

pīḍāyāṃ vāpi saṃgrāme jāpye dāne tathā bhaye ||

ya idaṃ paṭhate(!) stotraṃ śubhaṃ tasya na saṃśayaḥ || 12 || (fol. 5r1–4)

Colophon

iti nīlasarasvatīstotraṃ samāptam śubhm(!) bhūyāt sarvadākāle śubha (!) || ❁ || ❁ || (fol. 5r4–5)

Microfilm Details

Reel No. A 1114/18

Date of Filming 02-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks text on exp. 9-10

Catalogued by MS

Date 19-09-2008

Bibliography