A 1114-18(5) Bandhanamokṣaṇa(āyāstadya?)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/18
Title: Bandhanamokṣaṇa(āyāstadya?)
Dimensions: 19 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/170
Remarks:


Reel No. A 1114-18 MTM Inventory No.: 103272

Title Bandhanamokṣaṇaāryāstava

Remarks assigned to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19.0 x 10.0 cm

Folios 44

Lines per Folio 7

Place of Deposit NAK

Accession No. 6/170

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

vaiśampāya[na] uvāca ||

yadā bāṇapure vīraḥ so[ʼ]niruddhaḥ sahoṣayā ||

sanniruddho[ʼ]surendreṇa bāṇena balisūnunā || 1 ||

tadā devīṃ sa kaumārīṃ rakṣārthaṃ śaraṇā(!)ṃ gataḥ ||

yadgītam aniruddhena devyā (!) stotram idaṃ śṛṇū (!) || 2 || (fol. 5r6–5v2)

End

rudrapriye mahābhāge bhaktānām ārtta(!)nāśinī ||

namāmi śirasā devīṃ baṃdhanastho vimucyate || 46 ||

vaiśampāyana uvāca ||

āryyāstavaṃ idaṃ puṇyaṃ yaḥ paṭhet susamāhita (!) ||

sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 47 ||

bandhanastho vimucyeta satyam etad bhaved iti || (fol. 11r5–6)

Colophon

iti śrīharivaṃśe bandhanamokṣaṇa†āyāstadyaṃ†<ref name="ftn1">for āryāstavaḥ samāptaḥ</ref> samāptam (!) ||     ||

śubham || ❁ || ❁ || (fol. 11r5–6)

Microfilm Details

Reel No. A 1114/18

Date of Filming 02-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks text on exp. 10–16

Catalogued by MS

Date 19-09-2008

Bibliography


<references/>