A 1114-18(7) Saptaśatikāsāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/18
Title: Saptaśatikāsāra
Dimensions: 19 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/170
Remarks:


Reel No. A 1114-18 MTM Inventory No.: 103274

Title Saptaśatikāsāra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19.0 x 10.0 cm

Folios 44

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 6/170

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

mārkkaṇḍeya uvāca ||

ahaṃ tatra pravakṣ[y]āmi śrī(!)ṇu tvāṃ (!) kauśiko muniḥ ||

mahātejāvati (!) devī trailokye śaktirūpiṇī || 1 ||

yasta (!) paṭhate nityaṃ manovāṃchāphalapradaṃ ||

mucyate sarvapāpebhyo bhuktimukti (!) ca vīndati (!) || 2 ||

brahmāṇī caṇḍikā gaurī caṇḍi (!) nārāyaṇī śivā ||

vārāhī vāchalī (!) durgā jayalakṣmī jaleśvarī || 3 || (fol. 14r5–14v3)

End

asnānakāle (!) paṭhate yastu koṭigodānajaṃ phalaṃ ||

likhitvā dhāraye (!) yastu kāṃcane rajatepi vā || 24 ||

tāmragarbhe tu saṃsthāpya sarvaśatrukṣayaṃ raṇe ||

mohanaṃ sa sarvadehināṃ jāyate nātra saṃśaye (!) || 25 ||

rājāvaśyaṃ (!) bhave (!) nityaṃ sarvakāryya(?)yasādhanam (!) ||

tuṣṭā bhavati sā drugā yetasminnātrasaṃśayaḥ (!) || 26 || (fol. 17v3–7)

Colophon

iti śrīsāvarṇike manvantare devīmahātmye saptasatikāsārasamāptam saṃpūrṇa (!) śubham || ❁ ||     || (fol. 18r1–2)

Microfilm Details

Reel No. A 1114/18

Date of Filming 02-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks text available on exp. 19-22

Catalogued by MS

Date 19-09-2008

Bibliography