A 1114-18(8) Jaganmaṅgalanāmakavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/18
Title: Jaganmaṅgalanāmakavaca
Dimensions: 19 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/170
Remarks:


Reel No. A 1114-18 MTM Inventory No.: 103275

Title Jaganmaṅgalakavaca

Remarks assigned to the Kālīkalpa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19.0 x 10.0 cm

Folios 44

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 6/170

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdakṣiṇakālīkāya (!) namaḥ ||     ||

śrībharavy uvāca ||

kālīpūjā śrutā nātha bhavāś ca sakalās tathā ||

idānīṃ śrotum icchāmi kavacaṃ pūrvaśru(!)citam || 1 ||

tvam eva śaraṇaṃ nātha pāhī (!) māṃ duḥkhasaṃkaṭāt ||

kavacaṃ parayā devyā kṛpayā kathaya prabho || 2 ||

śrībhairava uvāca ||

rahasya (!) śrī(!)ṇu vakṣ[y]āmi bhairavi prāṇavallabhe ||

śrījaganmaṅgalaṃnāmakavacaṃ mantravigraham || 3 || (exp. 22:2–23:1)

End

idaṃ kavacam ajñātvā yo japet kālikāmanum ||

sa(!)talakṣaṃ prajaptvā(!)pi tasya vidyā na sidhyatī(!) || 36 ||

sa śastraghātam āpnoti socī(!)rān mṛtyum āpnuyāt || 37 || (exp. 26:5–7)

Colophon

iti śrībharavībhairavasaṃvāde śrīkālīkalpe śrījaganmaṅgalaṃ nāma kavacaṃ samāptaṃ || ❁ ||     || (fol. 21v7–22r1)

Microfilm Details

Reel No. A 1114/18

Date of Filming 02-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 22-26

Catalogued by MS

Date 22-09-2008

Bibliography