A 1114-18(9) Mahākālakavaca

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/18
Title: Mahākālakavaca
Dimensions: 19 x 10 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/170
Remarks:


Reel No. A 1114-18 MTM Inventory No.: 103276

Title Mahākālakavaca

Remarks assigned to the Gandharvatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 19.0 x 10.0 cm

Folios 44

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 6/170

Manuscript Features

Sometimes irregular foliation goes up to the 43, appears on the top margin of the verso.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

bhairava uvāca ||

deva deva mahāvāhau(!) bhaktānāṃ sukhavarddhana ||

kena siddhiṃ dadātyāṃśru<ref name="ftn1">for dadātyāśu</ref> (!) kālī trailokyamohinīm(!) || 1 ||

tan me vada [da]yāpāra sādhakābhi(!)ṣṭasiddhaye ||

kṛpā[ṃ] kuru jagannātha vada ne (!) parameśvara || 2 ||

bhairava uvāca ||

gopanīyaṃ prayatnena tatva[ṃ] te ca parātparam ||

drutaṃ siddhikaraṃ satvaṃ kī(!)m aho kathayāmy aham || 3 ||

mahākālam ahaṃ vande sarvasiddhipradāyakam ||

devadānavagaṃdharvakinnarai (!) parisevī(!)tam || 4 || (exp. 26:2–27:1)

End

yatra yatra bhaye prāpte sarvatra prapaṭhen naraḥ ||

tathā yadi prāṇaparo<ref name="ftn2">Stanza is Unmetrical</ref> bhavatty eva na saṃsayaḥ (!) || 26 ||

vāmapārśve samānīya śobhitāṃ varakāminīm ||

japaṃ kṛtvā paṭhed yas tu tasya siddhi (!) kare sthitā || 27 ||

idaṃ kavacam ajñyā(!)tvā kālīṃ yo bhajate naraḥ ||

naiva siddhir bhave[t] tasya vighnasyāñ(!) ca pade pade || 28 || (exp. 29:1–5)

Colophon

iti śrīgandharvataṃtre mahākālakavacaṃ samāptam ||     ||

huṃ kṣyoṃ yāṃ vāṃ rāṃ lāṃ āṃ kroṃ mahākālabhairavāya sarvavighnanāsa(!)ya nāsa(!)ya āṃ hriṃ phaṭ svāhā

japasaṃkhyā 12hajāra yathāśakti bhayanivārayā(!) ||

śubham || (exp. 29t5–7)

Microfilm Details

Reel No. A 1114/18

Date of Filming 02-07-1986

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 26–

Catalogued by MS

Date 22-09-2008

Bibliography


<references/>