A 1114-19(2) Prātaḥstutipañcāyanastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/19
Title: Prātaḥstutipañcāyanastotra
Dimensions: 11.9 x 7 cm x 10 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/174
Remarks:

Reel No. A 1114/19

Inventory No. 103337 (+103336)

Title Pañcāyatanaprātaḥstuti

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material thyāsaphu (leporello)

State complete

Size 11.9 x 7.0 cm

Binding Hole

Folios 10

Lines per Folio 5

Foliation none

Place of Deposit NAK

Accession No. 6/174

Manuscript Features

Inventory No.: 103337 (+103336); No MTM exists on the Reel A 1114/19.

A stanza with grammatical errors, appears on the exp. 3, 13:

bhrahmāmudāre tṛpurāntakāri
bhānu śaśibhumitutabudhaś ca
guru ca śukra śanirāhuketu
navagrahaśānti śubhā bhavanti

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya namaḥ ||

prātaḥ samarāmi gaṇanātham anāthanāthaṃ
sindu(!)ra †śodarakarapravadaṃ† dadhānaḥ ||
uddaṇḍakhaṇḍaparikhandanacaṇḍanaṃ (!) ca
⟨m⟩ ākhaṇḍalādiparināyakavṛndavaṃdyam || 1 ||

prāta (!) namāmi caturānanam ānatānām
icchānukūlam akhilaṃ saphalaṃ dadāti ||
taṃ dantuladviradanāyakayajñasūtraṃ
putraṃ vilāsacaturaṃ śivayo (!) śivāyaḥ (!) || 2 || (exp. 4t1–4b3)

End

itthaṃ prabhāte paramaṃ pavitraṃ
paṭhe(!) smare (!) vā śṛṇuyā (!) ca nityaṃ ||
duḥsvapnanāśaṃ tiha (!) suprabhātaṃ
bhave (!) ca nityaṃ bhagavatprasādā (!) || 6 ||

ity ādistutibhi (!) viṣṇu (!) stutvā hastāvalokanaṃ ||
kuryyād vā darppaṇaṃ svarṇaṃ dravyaṃ gā(!) maṃgalaṃ ca yaḥ || (exp. 12t5–12b5)

Colophon

iti prabhāta(!)stutipañcāyanastotraṃ sampūrṇam || śubham || (exp. 12b5–6)

Microfilm Details

Reel No. A 1114/19

Date of Filming 07-07-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 22-09-2008