A 1114-20(2) Kāśīpañcakastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/20
Title: Kāśīpañcakastotra
Dimensions: 23.6 x 10.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/644
Remarks:


Reel No. A 1114-20 MTM Inventory No.: 103312

Title Kāśīpañcakastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.6 x 10.7 cm

Folios 19

Lines per Folio 6

Foliation figures on theverso, in the upper left-hand margin under the abbreviation kāśī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/644

Manuscript Features

Excerpts

«Complete Transcript:»

śrīgaṇeśāya namaḥ ||     ||

atha kāśīpaṃcakastotraprārambhaḥ ||     ||

manonivṛttiḥ paramopaśāṃtiḥ

sā tīrthavaryā maṇikarṇikā ca ||

jñānapravāhā vimalādigaṃgā

sā kāśikāhaṃ nijabodharūpā || 1 ||

yasyām idaṃ kalpitam indrajālaṃ

carācaraṃ bhāti manovilāsam

saccitsukhaikāpramātmarūpā

sā kāśikāhaṃ nijaboharūpā || 2 ||

koṣeṣu pañcasv adhirājamānā

buddher bhāvānī pratigehadehaṃ

sākṣī śivaḥ sarvagatāntarātmā

sā kāśikāhaṃ nijabodharūpaṃ || 3 ||

kāśyāṃ hi kāśate kāśī kāśī sarvaprakāśikā ||

sā kāśī viditā yena tena prāptā hi kāśikā || 4 ||

kāśīkṣetraṃ śarīraṃ tribhuvanajananī vyāpinī jñānagaṃgā

bhakti(!) śraddhā gayeyaṃ nijagurucaraṇadhyānayogaḥ prayāgaḥ ||

viśveśoyaṃ turīyaṃ sakalajanamanaḥ sākṣibhūtāntarātmā

dehe sarvaṃ madīye yadi vasati punas tīrtham anyat kim asti || 5 ||

ī(!)ti śrīśaṃkarācāryaviracitaṃ kāśīpaṃcakastotraṃ saṃpūrṇaṃ ||     || śubham || || || || || || || (fol. 3v1–3v6)

Microfilm Details

Reel No. A 1114/20b

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 5,6

Catalogued by MS

Date 23-09-2008

Bibliography