A 1114-20(3) Hariharāṣṭottaraśatanāmāvali

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/20
Title: Hariharāṣṭottaraśatanāmāvali
Dimensions: 23.6 x 10.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/644
Remarks:


Reel No. A 1114-20 MTM Inventory No.: 103313

Title Hariharāṣṭottaraśatanāmāvali

Remarks assigned to the Skandapurāṇa-Kāśīkhaṇḍa

Author Dharmarāja

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.6 x 10.7 cm

Folios 19

Lines per Folio 6

Foliation figures on the veso, in the uppe rleft-hand margin under the abbreviated marginal tiltle hari and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/644

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

govinda mādhava mukunda hare murāre

śaṃbho śiveśa śaśiśekhara śūlapāṇe ||

dāmodarācyuta jnārdana vāsudeva

tyājyā bhaṭāya ī(!)ti santatam āma(!)manti || 1 ||

gaṅgādharāndhakaripo hara nīlakaṇṭha

vaikuṇṭhakaiṭabharipo kamaṭhābjapāṇe

bhūteśa khaṇḍaparaśo(!) mṛḍa caṇḍikeśo

tyājyā bhaṭāya ī(!)ti santatam āma(!)nanti || 2 ||(fol. 4r1–4v1)

End

agastya ū(!)vāca ||     ||

yo dharmarājaracitāṃ lalitaprabandhān

nāmāvaliṃ sakalakaṣmalabījahantrīm ||

dhīrotra kaustubhabhṛtaḥ śaśibhūṣaṇasya ||

nityañ japet stanarasan na pivet sa mātuḥ || 13 ||

iti śṛṇvan kathām ramyāṃ śivaśarmā priye ʼnaghām ||

praharṣavaktraḥ purato dadarśāpsarasāṃ purīm || 14 ||     || (fol. 7r3–7v2)

Colophon

ī(!)ti śrīskaṃdapurāṇe kāśīkhaṇḍe dharmarājaviracitā hariharāṣṭottaraśatanāmāvalis samāptam (!) śubham ||     || (fol. 7v2–4)

Microfilm Details

Reel No. A 1114/20

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 6–10

Catalogued by MS

Date 23-09-2008

Bibliography