A 1114-20(4) Kṛṣṇastuti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/20
Title: Kṛṣṇastuti
Dimensions: 23.6 x 10.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/644
Remarks:


Reel No. A 1114-20 MTM Inventory No.: 103314

Title Kṛṣṇastuti

Remarks a.k.a gopīgīta, assigned to the śrīmadbhāgavatpurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.6 x 10.7 cm

Folios 19

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gopī. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/644

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

gopy[a]⟨u⟩ u(!) cuḥ ||     ||

jayati te dhikaṃ janmanā vrajaḥ

śrayata iṃdirā śaśvad atra hi ||

daī(!)ta dṛśyatāṃ dikṣū tāvakās

tvaī(!) dhṛtāsavas tvāṃ vicinvate || 1 ||

śarad udāśaye sādhujāta sat-

sarasi jodara śrīmukhā(!)dṛśā ||

sū(!)ratanātha te ʼśuklkadāsikā

varada vighnato<ref name="ftn1">for nighnato</ref> neha kiṃ vadhaḥ || 2 ||  (fol. 8r1–6)

End

vajravanaukasāṃ vyaktir aṃgate

vṛjinahaṃtryalaṃ viśvamaṃgalam ||

tyaja manāk ca nas tvat spṛhātmanāṃ

svajanahṛdrajāṃ yan niṣūdanam || 18 ||

yat te sujātacaraṇāṃburuhas taneṣu

bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu ||

ta(!)nāṭavīm aṭasi tad vyathate na kiṃsvit

kūrpādibhi[r] bhramati dhīr bhavad āyuṣāṃ naḥ || 19 ||     || (fol. 11v2–12r2)

Colophon

ī(!)ti śrībhāgavate mahāpurāṇe daśamaskaṃdhe gopīkṛta śrīkṛṣṇastutir nāma-ekatriṃśo ʼdhyāyaḥ || || || || || || || || (fol. 12r2–4)

Microfilm Details

Reel No. A 1114/20

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 10–14

Catalogued by MS

Date 23-09-2008

Bibliography


<references/>