A 1114-20(5) Lakṣmīstotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/20
Title: Lakṣmīstotra
Dimensions: 23.6 x 10.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/644
Remarks:


Reel No. A 1114-20 MTM Inventory No.: 103315

Title Lakṣmīstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.6 x 10.7 cm

Folios 19

Lines per Folio 6

Foliation figures on theverso, in the upper left-hand margin under the abbreviation lakṣmī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/644

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāye (!) namaḥ ||     ||

agastir uvāca ||     ||

mātar namāmi kamale kamālāyatākṣī

śrīviṣṇuhṛtkamalavāsini viśvamātaḥ ||

kṣīrodaje kamalakomalagarbhagauri

lakṣmī prasīda satataṃ namatāṃ śaraṇye || 1 ||

tvaṃ śrīrupendrasadane madanaikamātar

jyotsnāsi pūrṇataracandramanoharāsye ||

sūryyaprabhāsi ca jagattritaye prabhāsi

lakṣmī pasīda satataṃ namātāṃ śaraṇye || 2 || (fol. 12v1–13r3)

End

śrīr uvāca || ||

evam astu mune sarvaṃ yat tvayā paribhāsitaṃ ||

etat stotrasya paṭhanaṃ mama sānnidhyakāraṇam || 15 ||

alakṣmī kālakarṇi(!) ca tad gehe na viśet kvacit ||

gajāśvapaśuśāntyartham etat stotraṃ sadā japet || 16 ||

bālagrahābhibhūtānāṃ bālānāṃ śāntikṛt parām ||

bhūrjapatre likhitvā ca badhnīyāt kaṇṭhadeśataḥ || 17 ||

ī(!)daṃ bījarahasyaṃ me rakṣaṇīyaṃ prayatnataḥ ||

śraddhāhīne na dātavyaṃ na deyaṃ cāśucau kvacit || 18 ||     || (fol. 16v2–17r4)

Colophon

ī(!)ti śrīlakṣmīstotram sampūrṇam śubhm(!) ||     ||

śrīkṛṣṇaḥ ||     || (fol. 17r4–5)

Microfilm Details

Reel No. A 1114/20

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 15–16

Catalogued by MS

Date 23-09-2008

Bibliography