A 1114-21(10) Hastāmalakasaṃvādastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/21
Title: Hastāmalakasaṃvādastotra
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1951
Acc No.: NAK 6/1115
Remarks:


Reel No. A 1114-21 MTM Inventory No.: 103234

Title Hastāmalakasaṃvādastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word guru

Date of Copying SAM (VS) 1951

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

MTM is dated VS 1951.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

kas tvaṃ śiśo kasya kuto ʼsi gaṃtā

kiṃ nāma te tvaṃ kuta agato ʼsi ||

ya(!)tan mayoktaṃ vada cārbhaka tvaṃ

matprītaye prītivivardhano ʼsi || 1 ||

hastāmalaka uvāca ||

nāhaṃ manuṣyo na ca deva yakṣo

na brāhmaṇakhātri[ya]vaiśyaśūdrāḥ ||

na (brahmacārī) na gṛhī vanastho

bhikṣur na cāhaṃ nijabodharūpaḥ || 2 ||  (fol. 10r9, 10v1–2)

End

samsteṣu vastuṣvanusyutam ekaṃ

samastāni vastūni yan na spṛśaṃti ||

viyadvat sadā śuddha†maccha†svarūpaṃ

sa nityopalaºº. || 13 ||

upādhau yathā bhedatā sanmaṇīnāṃ

tathābhedatā buddhibhedeṣu te ʼpi ||

yathā caṃdrikāṇāṃ jale caṃcalatvaṃ

tathā caṃcalatvaṃ tavāpīha viṣṇo || 14 || (fol. 11r4–6)

Colophon

ī(!)ti śrīmacchaṃkarācāryakṛtahastāmalakasaṃvādastotram saṃpūrṇam ||

❁ || śubham || (fol. 11r6)

Microfilm Details

Reel No. A 1114/21

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-09-2008

Bibliography