A 1114-21(19) Catuḥślokībhāgavata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/21
Title: Catuḥślokībhāgavata
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1951
Acc No.: NAK 6/1115
Remarks:


Reel No. A 1114-21 MTM Inventory No.: 103243

Title Catuḥślokībhāgavata

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word Rāma

Date of Copying SAM (VS) 1951

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

MTM is dated VS 1951.

Excerpts

«Complete Transcript:»

śrīgaṇeśāya namaḥ ||

śrībhagavān uvāca ||

jñānaṃ paramaguhyaṃ me yadvijñānasamanvitaṃ ||

sarahasyaṃ tad aṃgaṃ ca gṛhāṇa gaditaṃ mayā || 1||

yāvān ahaṃ yathābhāvo yadrūpaṃ guṇakarmakaḥ ||

tathaiva tattvavijñānam astu te mad anugrahāt || 2 || 

aham evāsam evāgre nānyad yat sadasat paraṃ

paścād ahaṃ yad etac ca yo[ʼ]va⟨ʼ⟩śiṣyeta soʼsmy aham || 3 ||

ṛterthaṃ yat pratīyeta na pratīyeta cātmani ||

tadvidyād ātmano māyāṃ yathābhāṣa yathā tamaḥ || 4 ||

yathā mahānti bhūtāni bhūteṣu(!)ccāvacesu(!)nu

praviṣṭānyapraviṣṭāni tathā teṣu na teṣv ahaṃ || 5 ||

ye(!)tāvad eva jijñāsyaṃ tattvajiñāsunāʼʼtmanaḥ ||

anvayavyatirekābhyāṃ yat syāt sarvatra sarvatā (!) || 6 ||

ye(!)tan matan samātiṣṭha parameṇa samādhinā ||

bhavān kalpavikalpeṣu na vimuhyati karhicit || 7 || 

iti śrīmadbhāgavate mahāpurāṇe ʼṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ dvitīyaskaṃdhe bhagavadbrahmasaṃvāde catuḥślokibhāgavataṃ samāptaṃ ||     ||     ||     || (fol. 21r6–7)

Microfilm Details

Reel No. A 1114/21

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-09-2008

Bibliography