A 1114-21(6) Dhanyāṣṭakastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/21
Title: Dhanyāṣṭakastotra
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1951
Acc No.: NAK 6/1115
Remarks:


Reel No. A 1114-21 MTM Inventory No.: 103230

Title Dhanyāṣṭakastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso under the

Illustrations word guru

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

MTM is dated VS 1951.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

tajjñānaṃ praśamakaraṃ yadiṃdriyāṇāṃ

tajjñeyaṃ yad upaniṣatsu niścitārtham ||

te dhanyā bhuvi paramārthaniścitehāḥ (!)

śeṣās tu bhramanilaye paribhramaṃti || 1 ||

ādau vicintya viṣayān madamoharāga-

dveṣādiśatrugaṇamāhṛtayogarājyāḥ ||

jñātvāʼmṛtaṃ samanubhūya parātmavidyā

kāntāsukhāvatagṛhe vicaraṃti dhanyāḥ || 2 || (fol. 7r4–6)

End

saṃpūrṇaṃ jagad eva naṃdanavanaṃ serve ʼpi kalpadrumā

gāṃgaṃ vāri samastavārinivahaḥ puṇyāḥ samastāḥ kriyāḥ ||

vācaḥ prākṛtasaṃskṛtāḥ śrutiśiro vārāṇasī medinī

sarvāvasthitir asya vastuviṣayā dṛṣṭe parabrahmaṇi || 10 || (fol. 7v5–7)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīmachaṃkarācāryaviracitaṃ dhanyāṣṭakastotraṃ saṃpūrṇam || || śubham || || (fol. 7v7–8)

Microfilm Details

Reel No. A 1114/21e

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 7–8

Catalogued by MS

Date 24-09-2008

Bibliography