A 1114-21(7) Vijñānanaukā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/21
Title: Vijñānanaukā
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1951
Acc No.: NAK 6/1115
Remarks:


Reel No. A 1114-21 MTM Inventory No.: 103231

Title Vijñānanaukā

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso under the word guru

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

MTM is dated VS 1951.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

tapoyajñadānādibhiḥ śuddhabuddhir

virakto nṛpādau pade tucchabuddhyā ||

parityajya sarvaṃ yadāpnoti tattvaṃ

paraṃ brahmā nityaṃ tad evāham asmi || 1 ||

dayāluṃ guruṃ brahmaniṣṭaṃ(!) praśāntaṃ

samārādhya matyā vicārya svarūpaṃ ||

yadāpnoti tattvaṃ nididhyāsya vidvān

paraṃ brahmaºº || 2 || (fol. 7v9–8r1–2)

End

vijñānanābaṃ parigṛhya kaścit

tare yad ajñānamayaṃ bhavābdhim ||

jñānāsinā yo hi vicchidya tṛṣṇāṃ

viṣṇoḥ padaṃ yāti sa ye(!)va dhanyaḥ || 10 || (fol. 8r8–9)

Colophon

iti śrīmatparamahaṃsaparivrājakācāṛyaśrīmaccha[ṅka]rācāryaviracite(!) vijñānanaukā saṃpūrṇam (!) || || śubham || || || (fol. 8r9–9v1)

Microfilm Details

Reel No. A 1114/21

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 8–9

Catalogued by MS

Date 24-09-2008

Bibliography