A 1114-21(8) Dvādaśapañjarikāstotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/21
Title: Dvādaśapañjarikāstotra
Dimensions: 26.5 x 12.2 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1951
Acc No.: NAK 6/1115
Remarks:


Reel No. A 1114-21 MTM Inventory No.: 103232

Title Dvādaśapañjarikāstotra

Author Śaṃkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 12.2 cm

Folios 20

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso under the word guru

Date of Copying SAM (VS) 1951

Place of Deposit NAK

Accession No. 6/1115

Manuscript Features

MTM is dated VS 1951.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

mūḍha(mate) hi<ref name="ftn1">Unmetrical stanza</ref> dhanāgamatṛṣṇāṃ

kuru sadbuddhiṃ manasi vitṛṣṇām ||

yllabhate nijakarmā(!)pāttaṃ

vittaṃ tena vinodaya cittam || 1 ||

artham anarthaṃ bhāvaya nityaṃ

nāsti tataḥ sukhaleṣaḥ satyaṃ ||

putrād api dhanabhājāṃ bhītiḥ

sarvatreṣā vihitā nītiḥ || 2 ||  (fol. 8v2–4)

End

gurucaraṇāmbujanirbharabhaktaḥ

saṃsārād adhirād(!) bhava muktaḥ

seṃdriyamānasaniyamād evam

drakṣyasi nijahṛdayasthaṃ devaṃ || 12 ||

dvādaśapañjarikāyam(!) eva

śiṣyāṇāṃ kathito hy upadeśaḥ

yeṣāṃ citte naiva vivekas

te pacyante narakam anekam || 13 || (fol. 9r3–5)

Colophon

iti śrīmacchaṃkarācāryaviracitaṃ dvādaśapañjarikāstotraṃ sampūrṇam ||

(fol. 9r5)

Microfilm Details

Reel No. A 1114/21

Date of Filming 07-07-1986

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks on the exp. 9

Catalogued by MS

Date 24-09-2008

Bibliography


<references/>