A 1114-22(3) Śivakavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: Śivakavaca
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22s

MTM Inventory No. 103184

Title Śivakavaca

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation none

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117s

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

ṛṣabha uvāca ||

namaskṛtvā mahādevaṃ viśvavyāpinam īśvaraṃ ||
vakṣye śivam ayaṃ varmma sarvvarakṣākaraṃ nṛṇāṃ || 1 ||

śucau deśe samāsīno yathāvat kalpitāsanaḥ ||
jitendriyo jitaprāṇa (!) cintayecchivam avyayaṃ || 2 ||

hṛtpuṇḍarīkāntarasaṃ [saṃ] niviṣṭaṃ svatejasā ||
vyāptaṃ nabhovakāśaṃ (!) atīndriyaṃ sūkṣmam anantam ādyaṃ (!)
dhyāyet parānandamayaṃ maheśaṃ (!) || 3 || (fol. 26r4–9)

End

etayoś ca prabhāvena śaivena ⟪ka⟫ vacena ca ||
dviṣāṭsahasranāgānāṃ balena mahatāpi ca || 42 ||

bhasmadhāraṇasāmarthyā chatrusainya (!) vijeṣyasi ||
prāpya siṃhāsanaṃ paitraṃ goptāsi pṛthvīm imāṃ || 43 ||

iti nadrāyaṣaṃ (!) samyag nusāsya (!) ca samātṛkaṃ ||
nābhyā saṃpūjitaṃ sotha yogī svairagatir yayau || 44 || (fol. 30v4–7)

Colophon

iti śrīskaṃdapurāṇe brahmottarakhaṇḍe śivakavacaṃnāma dvādaśodhyāya (!) ||    ||
yadakṣaraṃ padabhraṣṭaṃ mātrāhīnaṃ tuṃ (!) yadbhavet ||
tatsarvvaṃ kṣamyatāṃ deva śivaguruṃ (!) prasīda me ||    ||
jye va 13 ro 7 ||    || (fol. 30v7–8)

Microfilm Details

Reel No. A 1114/22s

Date of Filming 07-07-1986

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005