A 1114-22(6) Viśvanāthāṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: Viśvanāthāṣṭaka
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22a

MTM Inventory No. 103187

Title Viśvanāthāṣṭaka

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation

Scribe Garuḍanārāyaṇa

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117a

Manuscript Features

Excerpts

Beginning

❖ svsti śrīgaṇeśagurave namaḥ ||    ||

atha kāśīratnaḥ ||    ||

viśveśaṃ mādhavaṃ ḍhuṇḍiṃ daṇḍapāṇiṃ ca bhairavaṃ ||
vande kāśīṃ guhaṃ gaṃgāṃ bhavāni (!) maṇikarṇikāṃ ||    ||    ||

śrīkāśīviśvanāthaṃ bhaja bhaja re mānasa tvaṃ hi nityaṃ
rudrāvāsādhināthaṃ valaya valaya re cañcalaśvānta (!) pāpīn ||

nirvvāṇā yeha pāpe hana hana ana māre mano pādapaṃkaje
śrīśrībrahmarūpāt sara sara saraṇau netrahṛd daṃbhakāme ||    ||

ādau viśvanāthastotraṃ ||    ||

oṃ namaḥ śrīviśvanāthāya ||

gaṃgātaraṃga ramaṇīyajaṭāklāpaṃ
gaurī nirantarabhūṣitavāmabhāvaṃ (!) ||
nārāyaṇaṃ priyamanaṃ gamadāpahāraṃ
vārāṇasīpurapatiṃ bhaja viśvanāthaṃ || 1 || (fol. 1v1–7)

End

vārāṇasīpurapateḥ stavanaṃ rahasyaṃ
vyāsoktam aṣṭakam idaṃ paṭhate manuṣyaḥ ||
vidyāṃ śriyaṃ vipulasauravyam anantakīrtti (!)
saṃprāpya dehanilaye labhate hi mokṣaṃ || 10 ||    || (fol. 1v7–9)

Colophon

iti śrīvyāsakṛtaṃ viśvanāthāṣṭakaṃ sampūrṇaṃ ||    ||

yadakṣarapadabhraṣṭaṃ mātrāhīnantu yad bhavet ||
tatsarvaṃ kṣamyatāṃ daiva viśvanātha prasīda me ||    || (fol. 2v9–3r1)

Microfilm Details

Reel No. A 1114/22a

Date of Filming 07-07-1986

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005