A 1114-22(8) (Sarvasampatkaranāma)Ḍhuṇḍhirājastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/22
Title: (Sarvasampatkaranāma)Ḍhuṇḍhirājastotra
Dimensions: 26 x 13 cm x 45 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 956
Acc No.: NAK 6/1117
Remarks:

Reel No. A 1114/22c

MTM Inventory No. 103189

Title (Sarvasampatkaranāma)Ḍhuṇḍhirājastotra

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 26.0 x 13.0 cm

Binding Hole

Folios 45

Lines per Folio 9

Foliation

Date of Copying SAM (NS) 956

Place of Deposit NAK

Accession No. 6/1117c

Manuscript Features

Excerpts

Beginning

atha ḍhuṇḍirājastotraṃ ||    ||

oṃ namaḥ śrīḍhuṇḍirājāya ||

śrīkaṇṭha uvāca ||

jaya vighnahṛtām ādya bhaktinirvighnakārakaḥ ||
avighna vighnasamana mahāvighnaika vighnajit || 1 ||

jaya sarvvagaṇādhīśa jaya sarvvaguṇāgraṇīḥ (!) ||
gaṇapraṇatapādābja gaṇānātīta sadguṇaḥ || 2 ||

jaya sarvaga sarvveśa sarvvabuddhyaika śevadhiḥ (!) ||
sarvvamāyāprapañcajña sarvvakarmāgrapūjitaḥ || 3 ||

sarvvamaṃgalamāṃgalya jaya tvaṃ sarvvamaṃgala ||
amaṃgalopaśamana mahāmaṃgalahetukṛt || 4 || (fol. 5r3–6)

End

sarvvasaṃpatkaraṃnāma stotram etan mayeritaṃ ||
prajaptavyaṃ prayatnena bhaktivāmena (!) sarvvadā || 40 ||

japtvā stotram idaṃ puṇyaṃ kvāpi kāryye gamiṣyati ||
puṃsaḥ puraḥ samepyanti (!) niyavaṃ sarvvasiddhayaḥ || 41 || (fol. 8v5–7)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe śrīkaṇṭhakṛtaṃ sarvvasaṃpatkaraṃnāma dhuṇḍirājastotraṃ sampūrṇam ||    ||

yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yadbhavet ||
tatsarvvaṃ kṣamyatāṃ deva ḍhuṇḍirāja prasīda me || (fol. 8v8–9r1)

Microfilm Details

Reel No. A 1114/22c

Date of Filming 07-07-1986

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 12-06-2005