A 1114-25(11) (Tārā)dhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/25
Title: [Tārā]dhyāna
Dimensions: 16.4 x 7.1 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1950
Acc No.: NAK 6/1451
Remarks:

Reel No. A 1114/25j

MTM Inventory No. 103256

Title [Tārā]dhyāna

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.4 x 7.1 cm

Binding Hole

Folios 33

Lines per Folio 3–8

Foliation

Date of Copying SAM (VS) 1950-55-59

Place of Deposit NAK

Accession No. 6/1451j

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ ugratārādevyai namaḥ ||    ||

oṃ asya śrīmahogratārāmaṃtrasya akṣobha (!) ṛṣir bṛhatīchaṃdaḥ śrīmahogratārādevatā hūṃ bījaṃ phaṭ śākti (!) hrīṃ kīlakaṃ mama maṃtrasiddhipūrvakapuruṣārthacatuṣṭasiddhaye (!) jape viniyogaḥ ||    || (fol. 1v1–4)

Extracts

iti ṛṣyādinyāsaḥ ||    || (fol. 2r2)

iti karāṃganyāsaḥ ||    || (fol. 2r6–2v1)

iti hṛdayādinyāsaḥ ||    || (fol. 2v5)

End

oṃ atha dhyānam ||

pratyālīḍhapadāṃ ghorāṃ muṇḍamālāvibhūṣitāṃ ||
kharvā laṃvodarīṃ bhīmāṃ vyāghracarmāvṛtau kaṭau || 1 ||

navayauvanasaṃpanāṃ (!) paṃcamudrāvibhūṣitāṃ ||
caturbhujāṃ lalajihvāṃ (!) mahābhīmāṃ varapradāṃ || 2 ||

khaḍgakartṛsamāyuktaṃ (!) savyetarabhujadvayāṃ ||
kapālotpalasaṃyukta savyapāṇidvayānvitāṃ || 3 ||

piṃgograikajaṭāṃ dhyāyanmaulāvakṣobhya bhūṣitāṃ ||
kālārkamaṃḍalākāra (!) locanatrayabhūṣitāṃ || 4 ||

javalaccitāmadhyagatāṃ ghoradaṃṭrākarāliṇīṃ ||
sā veśasmeravadanāṃ stryalaṃkāravibhūṣitāṃ || 5 ||

viśvavyāpakatoyāṃtaḥ śvetapadmoparisthitāṃ ||
akṣobhya devī mūrddhanyastrimūrttinātrarūpadhṛk (!) || 6 ||    ||

iti dhyānam ||    || (fol. 2r5–3v3)

Microfilm Details

Reel No. A 1114/25j

Date of Filming 22-07-1986

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 11-06-2005