A 1114-25(9) Dakṣiṇakālikābhujaṅgaprayātanāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/25
Title: Dakṣiṇakālikābhujaṅgaprayāta­nāmastotra
Dimensions: 16.4 x 7.1 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1950
Acc No.: NAK 6/1451
Remarks:

Reel No. A 1114/25h

MTM Inventory No. 103254

Title Dakṣiṇakālikābhujaṅgaprayātanāmastotra

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.4 x 7.1 cm

Binding Hole

Folios 33

Lines per Folio 3–8

Foliation

Date of Copying SAM (VS) 1950-55-59

Place of Deposit NAK

Accession No. 6/1451h

Manuscript Features

Excerpts

Complete transcript

śrīdakṣIṇākālyā bhujaṃgapatrā2 (fol. 1r1)

śrīgaṇeśāya namaḥ ||    ||

śrīdakṣiṇakālikāyai namaḥ ||    ||

śrīmahākāla uvāca ||    ||

mahānīlavarṇā sarvadvaṃdvakarṇā
saparṇā vivarṇā virutpakṣyayuktāṃ ||
lasadvyālamālāṃ kalacandrabhālāṃ
bhaje pitṛśālālayāṃ kālarātriṃ || 1 ||

mahākālasasargiṇī maṅgalāḍhyāṃ
mahāmaṅgalāṃ lolabālāṃ ||
śivābhiḥ śavair devadevasvarūpāṃ
samasanniṣaṇāṃ (!) caturddik samaṃtāt || 2 ||

suśāvaiḥ karaiḥ kācikāsaṃdadhānā (!)
janānāṃ bhayaṃ nāśituṃ ghorarāvaṃ ||
sadā kurvati pārvati bhīmadaṃṣṭrāṃ
mahāmuṇḍamālābalīmanḍitāṅgim || 3 ||

abhitiṃ (!) varaṃ hastapadmair dadhānāṃ
mahāsiṃśira (!) pīnavakṣyoruhāḍhyāṃ (!) ||
sadā bhaktasaṃsaktacittā maheśī
maheśādi saṃpūjitā (!) naumi nityāṃ || 4 ||

yayā sṛjyate pālyate viśvam etaṃ
punar bhakṣate (!) raudrarūpaṃ dadhatyā (!) ||
yayā mohitā brahmaviśvīśadevāḥ
purā līlayā tāṃ śirobhir bhjāmī (!) || 5 ||

maheśopi yāṃ kāmanāśo vidhāya
svake vāmakaṃṭhe mahāmohayuktāṃ ||
samādhijapadhyānam etan mana-
skandam atoṣaśeṣaṃ gadau vai vihāya || 6 ||

vadaṃty atra yāṃ yoginī yogisaṃghā
varāṃ śaktim anye janā bhāratīś ca ||
mahānīlavarṇā bhavānī ca santaḥ
śivāṃ bhūlinī yāṃ pareṣāṃ bhajanti || 7 ||

mahābhadrakāli (!) karāliṃ (!) ca keci-
parāṃ kālikāṃ kauśikī dahuḥ (!) ||
sudaryyā (!) satāṃ śābhaviśaktim (!) ugrāṃ
manobhir vacobhi (!) śirobhir nnmāmī (!) || 8 ||

imaṃ ya (!) stavaṃ sajjano dakṣiṇāyāḥ
paṭhed agrato lagne na kaścit ||
sa dharmmārthakau kāmamokṣau bhavānyāḥ
praśādāl labhennātra (!) kūryyād vicāraṃ || 9 ||

iti śrīmahākālasaṃhitāyāṃ śrīdakṣiṇakālikābhujaṃgaprayātaṃ nāma stotraṃ samāptam ||    || śubhm ||    ||    ||    ||    || (fol. 1v1–2v7)

Microfilm Details

Reel No. A 1114/25h

Date of Filming 22-07-1986

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 11-06-2005