A 1114-26(4) Ekadantastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/26
Title: Ekadantastotra
Dimensions: 15 x 12.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1355
Remarks:

Reel No. A 1114/26c

MTM Inventory No. 103300

Title Ekadantastotra

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material Nepali paper

State complete

Size 15.0 x 12.3 cm

Binding Hole

Folios 17

Lines per Folio 13–14

Foliation none

Place of Deposit NAK

Accession No. 6/1355c

Manuscript Features

Excerpts

Beginning

maṃdāsuraṃ śuśāṃtaṃ vai daṛṣṭvā viṣṇumukhāḥ surāḥ |
bhṛgvādayaś ca munayo (!) ekadaṃtaṃ samā⟪ya⟫yuḥ || 1 ||

praṇamya taṃ prapūjādau punas taṃ nemurādarāt (!) ||
tuṣṭuvur harṣasaṃyuktā ekadantaṃ gaṇeśvaraṃ || 2 ||

devarṣayaḥ ūcuḥ ||

sadātmarūpaṃ sakalādibhūtam
amāyinaṃ soham acintabodham ||
anādimamadhyāntavihīnam ekaṃ
tam ekadantaṃ śaraṇaṃ vrajāmaḥ || 3 || (fol. 4r7–4v1)

Extracts

gṛtsamada uvāca ||    ||

eva (!) stutvā ca pralhāda (!) devāḥ samunayaś ca vai ||
tūṣṇībhāvaṃ prapdyaivaṃ nanṛtu (!) harṣasaṃyutā || 24 ||

sa tān uvāca prītātmā hy ekadaṃtastavena vai ||
jagāda tān mahābhāgn devarṣīn bhaktavatsaraḥ (!) || 25 ||    ||

ekadanta uvāca ||    ||

prasanno ʼsmi ca stotreṇa surāḥ sarṣigaṇāḥ kilaḥ (!) ||
vṛṇuta varado⟪ʼ⟫haṃ vo dāsyāmi manasīpstitam || 26 || (fol. 6v8–7r1)

End

ekaviṃśativāraṃ ca ślokāś caivaikaviṃśatiḥ ||
paṭhate nityam evaṃ ca dinānityekaviṃśatiḥ || 31 ||

na tasya durllabhaṃ kiṃcit triṣu lokeṣu vai bhavet ||
asādhyaṃ sādhayen martyaḥ sarvatra vijayī bhavet || 32 ||

nityaṃ yaḥ paṭhate stātraṃ (!) brahmabhūtaḥ sa vai naraḥ ||
tasya darśanataḥ sarve devāḥ pūtā bhavanti vai || 33 ||

evaṃ tasya vacaḥ śrutvā prahṛṣṭhā (!) daivatarṣayaḥ ||
ūcuḥ karapuṭāḥ sarve bhaktiyuktā jagānanam || 34 || (fol. 7v10–8r4)

Colophon

ity ekaṃ daṃtastotraṃ sampūrṇam || śubham || śubham astu || (fol. 7v4–5)

Microfilm Details

Reel No. A 1114/26c

Date of Filming 08-07-1986

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 26-07-2005