A 1114-26(5) Gaṇeśāṣṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/26
Title: Gaṇeśāṣṭaka
Dimensions: 15 x 12.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1355
Remarks:

Reel No. A 1114/26d

MTM Inventory No. 103301

Title Gaṇeśāṣṭaka

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material Nepali paper

State complete

Size 15.0 x 12.3 cm

Binding Hole

Folios 17

Lines per Folio 13–14

Foliation none

Place of Deposit NAK

Accession No. 6/1355d

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yatonaṃtaśakter anaṃtāś ca jīvā
yato nirguṇād aprameyā guṇās te ||
yato bhāti sarve tridhā bhedabhinnaṃ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 1 ||

yataś cāvirāsijjagatsarvam etat
tathābjāsano viśvago viśvagoptā ||
yathendrādayo devasaṃghā manuṣyāḥ ||
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 2 || (fol. 7v6–10)

Extract

yato buddhir asānanāśo mumukṣor
yataḥ saṃpado bhaktasaṃtoṣikāḥ syuḥ ||
yato vighnanāśo yataḥ kāryasiddhiḥ
sadā taṃ gaṇeśaṃ namāmo bhajāmaḥ || 5 || (fol. 7r5–8)

End

vidyākāmo labhed vidyāṃ putrārthī putram āpnuyāt ||
vāṃchitāṃ llabhate sarvar ekaviṃśativārataḥ || 12 ||

yo japet parayā bhaktyā gajānanaparo naraḥ ||
evam uktvā tato devaś cāṃtardhānaṃ gataḥ prabhuḥ || 13 || (fol. 8v10–9r1)

Colophon

iti śrīgaṇeśapurāṇe upāsanākhaṇḍe śrīgaṇeśāṣṭakaṃ sampūrṇam ||    || (fol. 9r1–2)

Microfilm Details

Reel No. A 1114/26d

Date of Filming 08-07-1986

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 26-06-2005