A 1114-26(6) Śanaiścarastotra (1)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/26
Title: Śanaiścarastotra
Dimensions: 15 x 12.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1355
Remarks:

Reel No. A 1114/26e

MTM Inventory No. 103302

Title Śanaiścarastotra

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material Nepali paper

State complete

Size 15.0 x 12.3 cm

Binding Hole

Folios 17

Lines per Folio 13–14

Foliation none

Place of Deposit NAK

Accession No. 6/1355e

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

asya śrīśanaiścarastotramaṃtrasya || daśaratha ṛṣiḥ ||
śanaiścaradevatā || triṣṭupchandaḥ || śanaiścaraprītyarthe jape viniyogaḥ ||

daśaratha uvāca ||

koṇoṃtako raudrayamo ʼtha vabhruḥ
kṛṣṇa (!) śaniḥ piṃgalamaṃdaśauriḥ ||
nityaṃ smṛto yo harate ca pīḍāṃ
tasmai namaḥ śrīravinaṃdanāya || 1 || (fol. 9r3–9)

Extracts

anyapradeśāt svagṛhaṃ praviṣṭas
tvadīyavāre sa naraḥ sukhī syāt ||
gṛha⟪da⟫gato yo na punaḥ prayāti
tasmai namaḥ śrīravi. (fol. 9v10–12)

End

śanyaṣtakaṃ yaḥ prayataḥ prabhāte
nityaṃ sa putraiḥ paśubāṃdhavaiś ca ||
paṭhec ca saukhyaṃ bhuvi bhogayuktaḥ
prāpnoti nīrvvāṇapadaṃ (!) tadaṃte || 9 ||

koṇasthaḥ piṃgalo vabhruḥ kṛṣṇo raudrantako yamaḥ ||
śauriḥ śanaiścaro maṃdaḥ pipyalādena saṃstutaḥ || 10 ||

etāni daśanāmāni prātar utthāya yaḥ paṭhet ||
śaniścarakṛtā pīḍā na kadācid bhaviṣyati || 11 ||    || (fol. 10r2–9)

Colophon

iti śṛīdaśarathaproktaṃ śanaiścarastotraṃ sampūrṇaṃ ||    || (fol. 10r9–10)

Microfilm Details

Reel No. A 1114/26e

Date of Filming 08-07-1986

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 26-07-2005