A 1114-26(8) Hāritīs(undarī)ṣoḍaśī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/26
Title: Hāritīs[undarī]ṣoḍaśī
Dimensions: 15 x 12.3 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1355
Remarks:

Reel No. A 1114/26g

MTM Inventory No. 103304

Title Hāritῑsundarῑṣoḍaśῑ/Hāratῑsundarῑṣoḍaśῑ

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material Nepali paper

State complete

Size 15.0 x 12.3 cm

Binding Hole

Folios 17

Lines per Folio 13–14

Foliation none

Place of Deposit NAK

Accession No. 6/1355g

Manuscript Features

Excerpts

Beginning

oṃ śaṃ śanaiścarāya namaḥ ||

śrīsarasvatī (!) namaḥ ||

oṃ namas tārāyai ||    ||

samyaksambuddhavāgīśvaragurucaraṇārādhanaṃ sādhyasiddhyai
tasmād asmākam īśā diśi vidiśi bhavā bodhisatvā (!) sa svatvā (!) ||
bhumālāḥ prāgvivākā atha pathikajanā ārjavā āryasatyāḥ
kauśalyaṃ sādhyasiddhyaiḥ (!) vitarata mama vai gaṃgadevā bhaginyaḥ || 1 ||

hārītī ratnapīṭho parilalitasamākhyā saṃnasthāti gaurā
śyāmā vibhūtanānā śatamukhanilayā śrīmahāyakṣaṇī māṃ ||
pāyāt (!) prītikarttī visaramaṇimayā sāradā (!) trīsaratnaṃ
hstā ceṣadvasaṃtī (!) parivṛtaśataṣaṃ (!) cātmajālā layaṃtī || 2 || (fol. 12r1–12)

Extracts

matsyaṇḍīphālitānāṃ laghupṛthukatṛṇī dhānyakulam āṣakānāṃ
rukṣāṇāṃ jemanaṃ vai tritayam ābhihitaṃ vāsarāṇāṃ catuṣkaṃ ||
arvākapuṣpī sa siṃhī rajanisamabhidhā nimbagādhāmikānāṃ
lopas tvakk (!) prītikarī janani tilabhavaṃ tailam apy aṃgam iṣṭaṃ || 11 || (fol. 13v11–14r1)

End

vaidyānāṃ vaidikānāṃ vikalayasi vidhi (!) bhaiṣajeṣu pravṛtti (!)
svacchandaṃ svair niyogai (!) viharasi bhuvane yakṣarākṣeśvarī tvaṃ
bālanāṃ kṣaṃtumāga (!) śatam api śatataṃ (!) sāṃprataṃ tāvad eva || 17 ||

oṃ jaya 2 vijaya 2 hara 2 huṃ huṃ phaṭ 2 hāritī sarvaduṣṭasstambhanī svāhā || (fol. 14v13–15r5)

Colophon

iti śrīhāratīsudaraṣoḍaśī (!) samāptā || (fol. 14v5–6)

Microfilm Details

Reel No. A 1114/26g

Date of Filming 08-07-1986

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 26-07-2005