A 1114-8 Sarasvatyaṣṭakastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/8
Title: Sarasvatyaṣṭakastotra
Dimensions: 20 x 8.1 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/146
Remarks:


Reel No. A 1114-8 Inventory No. 101971

Title Sarasvatyaṣṭakastotra

Remarks assigned to the Padmapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State complete

Size 20.0 x 8.1 cm

Folios 5

Lines per Folio 5–6

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/146

Manuscript Features

Foliation is in both sides of the MS.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

oṃ vāgvādinyai namaḥ ||     ||

dhyānaṃ ||

muktāhārāvadātāṃ śirasi śaśikalālaṅkṛtām bāhubhiḥ svair

vyākhyām varṇākṣamālām maṇimayakalaśam pustakaṃ codvahanti(!)m ||

āpīnottuṅgavakṣoruhabharavilasat maddhayadeśām adhīśām

vācā mīḍe cirāya tribhuvananamite puṣḍarīke niṣaṇṇām || 1 ||

iti dhyānaṃ ||     ||     ||

rasanā garbhasambhūte brahmalokāvatāriṇi |

vāgiśvari jaganmātar jihvāgne saṃsthirā bhava || 1 || (fol.1:1–5, fol. 2:3)

End

bṛhaspatir uvāca ||

labhate paramaṃ jñānaṃ yatsurair api durllabham ||

prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ || 7 ||

|| sarasaty uvāca ||

trisandhyam prayato nittyam paṭhed aṣṭakam uttamam ||

tasya kaṇṭhe sadā vāsaṃ kariṣyāmi na saṃśayaḥ || 8 || (exp. 7t5–7b4)

Colophon

iti śrīpadmapurāṇe divyajñānapradāyaka śrīsarasvattyaṣṭakastotraṃ sampūrṇam ||     || śubham bhūyāt ||     ||     ||     ||     || || (fol. 8 page 4–6)

Microfilm Details

Reel No. A 1114/8

Date of Filming 03-07-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-09-2008

Bibliography