A 1115-12 Śāntikādhyāya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/12
Title: Śāntikādhyāya
Dimensions: 19.5 x 9.1 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1817
Remarks:


Reel No. A 1115-12 Inventory No. 101638

Title Śāntikādhyāya

Remarks ascribed to the Śivadharma.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 19.5 x 9.1 cm

Folios 36

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the word śrī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/1817

Manuscript Features

There are two exposures of fols. 4v, 6r, 7v–8r and three exposures of fols. 5r.

The right-hand part of fol. 5 is damaged with no loss of the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nandikeśvara uvāca

ataḥ param idaṃ guhyaṃ rudrodgītaṃ mahodayam

mahāvighnaprasamanaṃ mahāśāṃtikaraṃ param 1

akālamṛtyuśamanaṃ sarvavyādhinivāraṇam

paracakrapramathanaṃ sarvadā jayavarddhanam 2

sarvadaiva grahānīkaṃ samabhīṣtaphalapradam

sarvaśāṃtyadhikārākhyaṃ dharmaṃ vakṣyāmi śāśvatam 3 (fol. 1v1–5)

End

goghnaś caiva kṛtaghnaś ca brahmahā gurutalpagaḥ

śaraṇāgataghātī ca mitre viśraṃbhaghātakaḥ 79

duṣṭaḥ pāpasamācāro mātṛhā⟨[[ḥ]]⟩ pitṛhā⟨s⟩ tathā

śravaṇād asya bhāvena mucyaṃte sarvapātakaiḥ 80

śāṃtyadhyāyam idaṃ puṇyaṃ na deyaṃ yasya kasyacit

śivabhktāya dātavyaṃ śivena kathitaṃ purā. 81 (fol. 35v5–36r3)

Colophon

iti śrīśivadharme nandikeśvaraproktāyāṃ saṃhitāyāṃ śāṃtikādhyāyaḥ ṣaṣṭhaḥ ||     ||

śrīśaṃkarāya namaḥ ❁ (fol. 36r3–4)

Microfilm Details

Reel No. A 1115/12

Date of Filming 13-07-1986

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-09-2008

Bibliography