A 1115-15 Gaṇapatistotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/15
Title: Gaṇapatistotra
Dimensions: 22.4 x 8.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/90
Remarks:


Reel No. A 1115-15 Inventory No. 93963

Title Gaṇapatistotra

Remarks ascribed to the Nāradapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.4 x 8.8 cm

Folios 2

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīgaṇe. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 6/90

Manuscript Features

Excerpts

«Complete transcript:»

śrīgaṇeśāya namaḥ ||

praṇamya śirasā devaṃ gaurīputraṃ vināyakam ||

bhaktyā yaḥ smare[n] nitya⟪ṃ⟫m āyuḥkāmārthasiddhaye || 1 ||

prathamaṃ vakratuṇḍañ ca hemadaṃṣṭraṃ dvitīyakam ||

tri(!)tīyaṃ kṛṣṇapiṃgākṣaṃ gajavaktraṃ caturthakam || 2 ||

lambodaraṃ pañcama⟨ṃ⟩ñ ca ṣaṣṭhaṃ vikaṭam eva ca ||

saptamam bhālarājendra(!) dhu(!)mmravarṇaṃ tathāṣṭamam ||

navamaṃ bhālacandraṃ ca daśaman tu vināyakam ||

ekādaśaṃ gaṇapatiṃ dvādśa⟨ṃ⟩n tu gajānanam ||

etānī(!) dvādaśanāmāni bhaktyā yas tu paṭhen naraḥ ||

na ca vighnabhayaṃ tasya sarvasiddhikaraṃ prabho || 5 ||

vidyārthī labhate vidyā dhanārthī labhate dhanam ||

aputro labhate putraṃ mokṣarthi(!) cāpnuyād gatim ||

etāni dvādaśanāmāni likhitvā yaṃ samarpayet ||

aṣtānām brāhmaṇānāñ ca dīyate bhaktito naraḥ || 7 ||

japed gaṇapatistotraṃ bhaktiyuktena cetasā ||

samvatsareṇa siddhiñ ca labhate nātra saṃśayaḥ ||   ||

iti śrīnāradapurāṇe gaṇapatistotraṃ saṃpūrṇam ||     || ❁ || ❁ || ❁ ❁ (fol. 1v1–2r6)

Microfilm Details

Reel No. A 1115/15

Date of Filming 13-07-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-09-2008

Bibliography