A 1115-18 Anusmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/18
Title: Anusmṛti
Dimensions: 16.6 x 10.7 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2057
Remarks:


Reel No. A 1115-18 Inventory No. 90323

Title Anusmṛti

Remarks ascribed to the Viṣṇudharma.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.6 x 10.7 cm

Folios 8

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation anu. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 6/2057

Manuscript Features

Excerpts

Beginning

|| śrīparamātmane namaḥ ||     ||

śtānika uvāca ||

mahāmate mahāprājña sarvaśāstraviśārada ||

akṣīṇa⟪e⟫karmabaṃdhas tu puruṣo dvijasattamaḥ || 1 ||

maraṇe yaṃ japen jāpyaṃ paṃcbhāvam anusmaran ||

paraṃ padam avāpnoti tan me vada mahāmune || 2 ||

devavrataṃ mahāprājñaṃ sarvaśāstraviśāradaṃ ||

praṇamya daṃḍavad bhūmau papracchedaṃ yudhiṣṭhira[ḥ] || 3 || (fol. 1r1–5)

End

janmāṃta(8r1)rasahasreṣu tapodhyānasamādhibhi[h] ||

narāṇāṃ kṣīṇapāpānāṃ kṛṣṇe bhaktiḥ prajāyate || 101 ||

gatvā ⟪ni⟫gatvā nivarttaṃte caṃdrasūryyādayo grahāḥ ||

adyāpi na nivarttaṃte dvādaśākṣaraciṃtakāḥ || 102 ||

na vāsudevāt param asti maṃgalaṃ

na vāsudevāt parama⟪ṃ⟫m asti pāvanaṃ ||

na vāsedevāt param asti daivataṃ

ta[ṃ] vāsudevaṃ praṇayaṃ(!) prasīdatu || 103 || (fol. 7v10–8r5)

Colophon

iti śrīviṣṇudharma(!) nāradaviṣṇusaṃvādam(!) anusmṛtistotraṃ saṃpūrṇa⟨ḥ⟩[ṃ] ||     ||

śrīr astu⟨ḥ⟩ ||

graṃthaśaṃkhyā 105 (fol. 8r5–6)

Microfilm Details

Reel No. A 1115/18

Date of Filming 13-07-1986

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-09-2008

Bibliography