A 1115-20 Anusmṛti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/20
Title: Anusmṛti
Dimensions: 19.3 x 12.8 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2059
Remarks:


Reel No. A 1115-20 Inventory No. 90321

Title Anusmṛti

Remarks According to the colophon, the text is contained in the Śāntiparvan of the Mahābhārata.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 19.3 x 12.8 cm

Folios 22

Lines per Folio 7

'Foliation figures on the verso, in the lower right-hand margin, while an abbreviation a' is written in the upper left-hand margin

Place of Deposit NAK

Accession No. 6/2059

Manuscript Features

|| atha anusmṛti[r] likhyate ||

|| anusmṛtiḥ samāptaḥ (!) ||

There are two exposures of fols. 5v–6r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

yudhiṣṭhira uvāca ||

pitāmaha mahāprājña sarvaśāstraviśārada ||

prayāṇakāle kiṃ kurvan mucyate tatvato vada || 1 ||

kin nu smaran kuruśreṣṭha maraṇe paryupasthite ||

prāpnuyāt paramāṃ siddhiṃ śrotum icchāmi tattvataḥ || 2 ||

bhīṣma uvāca ||

yad uktaṃ ca hitaṃ sūkṣmaṃ yuktaṃ praśnaṃ tvayānagha ||

śṛṇuṣvāvahito rājan nāradena purā śrutaṃ || 3 || (fol. 1v1–2r1)

End

na vāsudevāt param asti maṃ(21v1)galaṃ

na vāsudevāt param asti pāvanaṃ ||

na vāsudevāt param asti daivataṃ

taṃ vāsudevaṃ praṇipatya siddhyati || 15 ||

ī(!)māṃ rahasyāṃ paramām anusmṛtim

adhītya buddhiṃ labhate ca naiṣṭhikīṃ ||

vihāya pāpāni vimucya saṃkaṭāt

sa vītarāgo vicaren mahīm imāṃ || 116 || (fol. 21r7–21v7)

Colophon

iti śrīśāṃtiparvaṇi mokṣadharme anusmṛtiḥ samāptaḥ(!) ||

|| ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 22v7–22r2)

Microfilm Details

Reel No. A 1115/20

Date of Filming 13-07-1986

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-09-2008

Bibliography