A 1115-22 Annapūrṇāsahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1115/22
Title: Annapūrṇāsahasranāmastotra
Dimensions: 16.5 x 12.8 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1934
Acc No.: NAK 6/2061
Remarks:

Reel No. A 1115/22

Inventory No. 90227

Title Annapūrṇāsahasranāmastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.5 x 12.8 cm

Binding Hole

Folios 15

Lines per Folio 8–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. sa. and in the lower right-hand margin, in some folios, foliation appears in both side of the recto as well and somewhere only the lower right-hand margin of the recot.

Scribe Raghuvīra Pāṃḍe

King Śrī 3 mahārājaraṇoddīpa Sīṃha Rāṇā

Donor Śrī 6 rājagurudharmādhikāra Nagendrarāja Pṃḍita

Place of Deposit NAK

Accession No. 6/2061

Manuscript Features

On the exp. 2 (in a beautifully decorated square box) is written:

atha annapūrṇāsahasranāmaprāraṃbhaḥ

śrī 6 rājaguru dharmādhikāra nagendrarāja paṃḍitajyū ke sahāyatā se śri 3 mahārāja raṇoddīpa rāṇā… etc.

On the bottom of exp. 18–19 is written some books index:

vanārasa akhavāra ke chāpekhāne me yaha pustake vikrīki liye taiyyāra haiṃ-

Some line of colophon is written in Hindi language.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṁ śrī-annapūrṇāyai namaḥ

kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ
pārvatī parayā prītyā papraccha śaśiśekharaṃ 1

śrīpārvaty uvāca

katham īśāna sarvajña lokeṣu sukham uttamaṃ
labhante mānavā nityaṃ bādhyante pīḍayā sadā 2

dāridryahṛtacintānāṃ na buddhiḥ pratibhāti hi
ālasāḥ karmahīnāś ca jāyante kṣutprapīḍitāḥ 3 (fol. 1v1–6)

End

na draṣṭum api śaktās te dhṛto yena mahāstavaḥ
sarvatra cañcalā lakṣmīr niścalā tasya mandire 56

vāṇī tasya vased vaktre devī tasya na saṃśayaḥ
idaṃ stotraṃ paṭhitvā tu yatra yatraiva gacchati 57

tatra tatra labhen nityaṃ vijayo(!) bhogam uttamaṃ 158 || (fol. 15r8–15v2)

Colophon

iti śrīrudrayāmale umāmaheśvarasamvāde annapūrṇāsahasranāmastotraṃ sampūrṇam○ śubham astu○ maṃgalam astu○||

yaha pustaka govinda raghunātha thatene apane vanārasa a(6)khavāra ke chāpekhāne me chapavāyā || mī○ pauṣaśukla(7)10 saṃvat 1934 li○ raghuvīra pāṃḍe || ○ || ❁ || (fol. 15r8–15v7)

Microfilm Details

Reel No. A 1115/22

Date of Filming 13-07-1986

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK

Date 14-09-2006