A 1115-26 Aparādhasundarastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/26
Title: Aparādhasundarastotra
Dimensions: 21 x 8.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2065
Remarks:


Reel No. A 1115-26 Inventory No. 90402

Title Aparādhasundarastotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.0 x 8.3 cm

Folios 4

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/2065

Manuscript Features

Fol. 1 is missing.

The missing folio contains two verses.

Excerpts

Beginning

||2 ||

bālye duḥkhātī(!)reko malalulita⟨ṃ⟩vapuḥ stannyapāne pipāśā

no śakyaṃ ceṃdriyebhyo bhavaguṇajanitā jantavo māṃ tudanti

nānārogotthaduḥkhād u[[da]]rapravasaḥ śaṃkaraṃ na smarāmi ||

kṣaṃtaºº || 3 ||

prauḍho haṃ yauvanastho viṣayaviṣadharaiḥ paṃcabhir marmasaṃdhau

daṣṭo naṣṭo vivekaḥ sutadhanayuvatī(!)svādasaukhye niṣaṃṇaḥ

śaivī cintā vyatītā mama hṛdayam aho mānagarvvādhiruḍhaṃ ||

kṣaṃtaºº || 4 || (fol. 2r1–5)

End

kiṃ vānena dhanena vājikaribhiḥ prāptena rājyena kiṃ

biṃ(!) vā putrakalatramitrapaśubhir de[[he]]na gehena kiṃ

jñātvaitat kṣaṇabhaṃguraṃ sapadi re tyājyaṃ mano dūrataḥ

svātmārthaṃ guruvākyato bhaja bhaja śrīpārvvatīvallabhaṃ ||

kṣaṃtaºº || 14 ||

āyur naśyati paśyatāṃ pratidinaṃ yātu(!) ʼ(!)kṣayaṃ yauvanaṃ

pratyāyāṃti gatāḥ punar na divasāḥ kālo jagadbhakṣakaḥ

lakṣmī(5r1)s toyataraṃgabhaṃgacapalā vidyu[c]calaṃ jīvitaṃ

tasmān māṃ śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā ||

kṣaṃta || 15 || (fol. 4v1–5r2)

Colophon

iti śrīmatsa[ṃ]karācāryyaviracitaṃ aparādhasundarastoraṃ saṃpūrṇaṃ samāptaṃ | ❁ ❁ rāma sat oṃkāraḥ oṁ ❁ rāma

śrī oṁ namo nārāyaṇāya⟨ḥ⟩

oṁ hrīṃ klīṃ śrīṃ oṁ bhṛṃ oṁ bhreṃ śrīṃ śrīṃ mā[r]taṇḍāya svāhā⟨ḥ⟩ oṁ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ

śrīśaṃkarāya namaḥ

oṁ klīṃ śrīṃ sphuṭmahākrāṃtāya svahā (fol. 5r2–5)

Microfilm Details

Reel No. A 1115/26

Date of Filming 17-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-09-2008

Bibliography