A 1115-33 Apāmārjanastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/33
Title: Apāmārjanastotra
Dimensions: 26.8 x 9.9 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1898
Acc No.: NAK 6/2072
Remarks:


Reel No. A 1115-33 Inventory No. 119518

Title Apāmārjanastotra

Remarks ascribed to the Viṣṇudharmottara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.8 x 9.9 cm

Folios 12

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāḥma

Scribe Hari Siṃha

Date of Copying VS 1898

Place of Deposit NAK

Accession No. 6/2072

Manuscript Features

The text is written in corrupt Sanskrit.

❖ śrīgaṇeśāya namaḥ ||

mṛgavyāghravarāhaś (!) ca sādūrlāni ca jaṃbukā[[ḥ]] ||

anye vanacarā janto pravisaṃti gṛhaṃ yadā ||

... etc.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

dālabhya uvāca ||

bhagavan prāṇinaḥ sarve, viṣarogādya(!)padravaiḥ ||

duṣṭagrahopaghātaiś ca, sarvvakālam upadu(!)tāḥ || 1 ||

a(!)bhicārikakṛbh(!)yābhiḥ sparṇa(!)rogaiś ca dāruṇaiḥ ||

sadā saṃpīdya(!)mānās te, tiṣṭhanti munisattama(!) || 2 ||

yena karmavipākena, viṣarogādya(!)padravāḥ(!)

saṃbhavanti nṛṇāṃ tan me, yathāvad vaktum arhaṃ(!)si || 3 ||  (fol. 1v1–4)

End

abhaktebhyo na dātavyaṃ stotrarājam idaṃ śubhaṃ |

vaiṣṇu(!)vo vaiṣṇu(!)vaṃ dharmmaṃ yaḥ paṭhet sa narottamaḥ || 83 ||

tasya tuṣṭo bhaved devo (15v1) narasiṃho mahābalaḥ ||

nārikelaṃ savastraṃ ca suvarṇa[ṃ] rajataṃ tathā || 84 ||

dātavyaṃ vaiśṇu(!)vāyātha apāmārjjnamārjite ||     || (fol. 15r5–15v2)

Colophon

ī(!)ti śṛīviṣṇudharmottare apāmārjjanaṃ nāma stotraṃ samāptaḥ(!) ||     ||

harisiṃ leḥ leṣyā ko ho ī(!)ti śrīsamvat 1898 sālaḥ śubham ||     || 85 || (fol. 15v2–4)

Microfilm Details

Reel No. A 1115/33

Date of Filming 17-07-1986

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-09-2008

Bibliography