A 1115-35 Apāmārjanastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/35
Title: Apāmārjanastotra
Dimensions: 22.8 x 11.6 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1968
Acc No.: NAK 6/2074
Remarks:


Reel No. A 1115-35 Inventory No. 90365

Title Apāmārjanastotra

Remarks ascribed to the Viṣṇudharmottara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.8 x 11.6 cm

Folios 8

Lines per Folio 9–11

Foliation figures on the verso, in the lower right-hand margin under the word śṛīḥ and in the upper left-hand margin

Date of Copying ŚS 1833, VS 1968

Place of Deposit NAK

Accession No. 6/2074

Manuscript Features

There are two exposures of fols. 1v–2r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṁ namaḥ śrīnarasiṃhāya ||

dālbhya uvāca ||

bhagavān prāṇinaḥ sarve viṣarogādyupadravaiḥ ||

duṣṭagrahopaghātaiś ca sarvakālam upadrutāḥ || 1 ||

a(!)bhicārī(!)kakṛtyābhiḥ sparśaro[gai]ś ca dāruṇaiḥ ||

sadā saṃpīḍyamānas(!) tu tiṣṭha⟨ṃ⟩ntī(!) munisattamāḥ || 2 ||

yena karmavipākena viṣarogādyupadravāḥ ||

saṃbhavanti nṛṇāṃ tan me yathāvad vaktum arhasi || 3 || (fol. 1v1–5)

End

koṭijanmakṛtaṃ pāpaṃ paṭhanād eva naśyati ||

gosahasraphala[ṃ] tasya paramaṃ param(!) āpnuyāt || 118 ||

viṣṇubhakto viśeṣeṇa śucis tadgatamānasaḥ ||

viṣṇo[ḥ] prītikaraṃ stotraṃ sarvapāpapraṇāśanaṃ || 119 ||

paṭhatāṃ śṛṇvatāṃ caiva viṣṇor māhātmyam uttamam || 120 || (fol. 8r5–8)

Colophon

iti śrīviṣnudharmottare apāmārjanastotra[ṃ] samāptaṃ śubham ||     ||

śrīśāke 1833 samvat 1968 śālamiti kārtikaśudi 3 roja 4 śubham astu ||     || (fol. 8r8–10)

Microfilm Details

Reel No. A 1115/35

Date of Filming 17-07-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-09-2008

Bibliography