A 1115-36 Apāmārjanastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/36
Title: Apāmārjanastotra
Dimensions: 16.4 x 8.5 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2075
Remarks:


Reel No. A 1115-36

Inventory No.: 119517

Title Apamārjanastotra

Remarks ascribed to the Viṣṇudharmottara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.4 x 8.5 cm

Folios 22

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Owner / Deliverer Śrīkṛṣṇa Jośī

Place of Deposit NAK

Accession No. 6/2075

Manuscript Features

There are two exposures of fols. 2r, 3r, 4r, and 5v–6r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

avighnam astu ||

dālbhya uvāca ||

bhagavan prāṇinaḥ sarve viṣarogādyupadravaiḥ ||

duṣṭagrahopaghātaiś ca sarvakālam upadrutāḥ || 1 ||

ābhicārikakṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ ||

sadā saṃpīḍyamānās te tiṣṭhaṃti munisattama || 2 ||

yena karmavipākena graharogādyupadravāḥ ||

na bhavaṃti nṛṇāṃ tan me yathāvad va⟪r⟫ktum arhasi || 3 ||     || (fol. 1v1–6)

End

ya idaṃ dhārayed vidvān śraddhābhaktisamanvi(22v1)taḥ ||

grahās taṃ nopasarpaṃti na rogā na ca rākṣasāḥ || 55 ||

bhūtavetālasarpādyā⟪‥‥‥‥⟫[[ḥ stvasyā]]sya prasādataḥ ||

dhanyo yaśasvī śatrughnaḥ stavo yaṃ munisattama || 56 ||

paṭhatāṃ śṛṇvatāṃ caiva dadāti paramāṃ gatiṃ || 57 ||     || (fol. 22r7–22v4)

Colophon

iti śrīviṣṇudharmottare viṣṇurahasye pulastyadālbhyasaṃvāde viṣṇor apāmārjanastotraṃ saṃpūrṇaṃ ||    || ❁ ||     ||    ||     ||    ||

lakṣmīnṛsiṃhārpaṇam (astu) ||     || ❁ ||    || (fol. 22v4–7)

pu. śrīkṛṣṇajośī (fol. 22v after 7th line)

Microfilm Details

Reel No. A 1115/36

Date of Filming 17-07-1986

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-09-2008

Bibliography