A 1115-37 Apāmārjanastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/37
Title: Apāmārjanastotra
Dimensions: 21 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1826
Acc No.: NAK 6/2076
Remarks:


Reel No. A 1115-37 Inventory No. 90364

Title Apāmārjanastotra

Remarks ascribed to the Viṣṇudharmottara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 10.0 cm

Folios 9

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Date of Copying VS 1826

Place of Deposit NAK

Accession No. 6/2076

Manuscript Features

|| atha apāmārjanastotraprāraṃbhaḥ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

lbhya (!) || dālbhya uvāca

bhagavan prāṇinaḥ sarve viṣarogādyupadravaiḥ

duṣṭagrahopaghātaiś ca sā(!)rvakālam upadravaiḥ 1

ābhicārikakṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ

sadā saṃpīḍyamānās te tiṣṭhaṃti munisattama 2

yena karmavipākena graharogādyupadravāḥ

na bhavaṃti nṛṇāṃ tan me yathāvad vaktum arhasi 3 (fol. 1v1–5)

End

anena sarvaduḥkhāni praśamaṃ yāṃty aśeṣataḥ

sarvabhū(tahi)tārthāya kuryāt tasmāt sadaiva hi 117

dhanyo yaśasvī śatrughna stavo yaṃ munisatta[ma]

paṭhatāṃ śṛṇvatāṃ caiva dadāti paramāṃ gatiṃ 118 ||     || (fol. 9v1–3)

Colophon

iti śrīviṣṇudharmottare uttarakhaṃḍe dālbhyapulastyasaṃvāde apāmārjanaṃ ⟪‥⟫ stotraṃ saṃpūrṇaṃ śrīci(!)tāmaṇiḥ prīyatāṃ saṃvat 1836 vikārīnāmasaṃvatsare dakṣiṇāyane āśvinamāse kṛṣṇapakṣe navamyā[ṃ] puṇyatithau maṃdavāsare pustakaḥ samāptaḥ ||

śrībhairavo jayati śrīvīreśvarārpaṇam astu (fol. 9v4–7)

Microfilm Details

Reel No. A 1115/37

Date of Filming 17-07-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-09-2008

Bibliography