A 1115-38 Apāmārjanastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/38
Title: Apāmārjanastotra
Dimensions: 19.8 x 11.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1684
Acc No.: NAK 6/2077
Remarks:


Reel No. A 1115-38 Inventory No. 90366

Title Apāmārjanastotra

Remarks ascribed to the Viṣṇudharmottara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.8 x 11.8 cm

Folios 8

Lines per Folio 10–11

Foliation figures in the lower right-hand margin of the verso

Scribe Vyāsa Jaivaṃtana ?

Date of Copying SAM 1684

Place of Deposit NAK

Accession No. 6/2077

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

dālabhya uvāca ||

bhagavan prāṇinaḥ sarve viṣarogādyupadravaiḥ

duṣṭagrahopaghātaiś ca sarvvakāla[m] upadrutāḥ 1 |

ābhicārikakṛtyābhiḥ sparśarogaiś ca dāruṇaiḥ |

sadā saṃpīḍyamānās tu tiṣṭhanti munisattama | 2 |

kena karmavipākena viṣarogādyupadravāḥ |

saṃbhavanti nṛṇāṃ tan me yathāvad vaktum arhasi | 3 | (fol. 1v1–5)

End

viṣṇulokam avāpnoti satyaṃ satyaṃ na cānyathā

stotramāyam (!) idaṃ nāma apāmārjanakaṃ hareḥ

tasya tuṣyati goviṃdo manasā ciṃtitaṃ labhet

ko[ṭI]janmakṛtaṃ pāpaṃ (8r1) paṭhanād eva naśyati || 143 ||

gosahasraphalaṃ tasya paraṃ padam avāpnuyāt | 144 || (fol. 7v7–8r2)

Colophon

iti śrīviṣṇudharmmottare apāmārjjanako n(!)naviṃśo dhyāyaḥ ||

iti rāmo jayati | saṃvat 1684 varṣe a(!)śvanaśudi 12 guruvāre alaṃ liṣitaṃ †vyāsajaivaṃtana†leṣakapāthakayo[[ḥ]] śubhaṃ (fol. 8r2–4)

Microfilm Details

Reel No. A 1115/38

Date of Filming 17-07-1986

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-09-2008

Bibliography