A 1115-39 Apāmārjanastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/39
Title: Apāmārjanastotra
Dimensions: 21.1 x 10.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2078
Remarks:


Reel No. A 1115-39 Inventory No. 119519

Title Apāmārjanastotra

Remarks ascribed to the Viṣṇudharmottara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.1 x 10.8 cm

Folios 15

Lines per Folio 9

Foliation figures on the verso, in the upper left-hanad margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 6/2078

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

dālbhya uvāca ||

bhagavā(!)n prāṇinaḥ sarve viṣaromā(!)dhu(!)padravaiḥ

duṣṭagrahopaghātaiś ca sarvakālam upadra(!)tāḥ || 1 ||

ābhicārikakṛttyābhiḥ sparśarogau(!)ś ca dāruṇaiḥ

sadā sa(!)pīj(!)yamānās te tiṣṭhaṃti munisattama 2

yena karmavipākena viṣarogādypadravāḥ

na bhavanti nṛṇān tan me ṣavad (!) vaktum arhasi 3 (fol. 1v1–5)

End

ya idaṃ śrāvayed vipra śraddhābhaktisamanvitaḥ

grahās taṃ nopasarpa[n]ti na rogā na ca rākṣasāḥ 94

(15v1) dhanaṃ yaśasyaṃ smaratāṃ satataṃ munisattama ||

paṭhatāṃ śṛṇva⟨t⟩tāṃ caiva dadāti pramā[ṃ] gatiṃ 95

likhitvā pujayed yas tu sarvatra sukham ā[p]nuyāt ||

āyur ārogyam e(!)śvarya[ṃ] jñāna[ṃ] vitta[ṃ] gatiṃ labhet 96 || (fol. 15r8–15v3)

Colophon

iti śrīviṣṇudharmottare pulastyaprokta[m] apāmārjanastotraṃ saṃpū[r]ṇaṃ (fol. 15v4)

Microfilm Details

Reel No. A 1115/39

Date of Filming 17-07-1986

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-09-2008

Bibliography