A 1115-40 Abhilāṣāṣṭakastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/40
Title: Abhilāṣāṣṭakastotra
Dimensions: 28.7 x 10.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2079
Remarks:


Reel No. A 1115-40 Inventory No. 89590

Title Abhilāṣāṣṭakastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.7 x 10.4 cm

Folios 2

Lines per Folio 10

Foliation figures in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 6/2079

Manuscript Features

oṁ mānastoke tanaye mānaʼāyuṣi māno goṣu māno aśveṣu rīriṣaḥ || …

Excerpts

Beginning

namo vīreśvarāya

ekaṃ brahmaivāditīyaṃ samastaṃ

satyaṃ satyaṃ neha nānāsti kiṃcit

eko rudro na dvitīyo vatasthe

tasmād ekaṃ tvāṃ prapadye maheśa 1

ekaḥ karttā tvaṃ hi sarvasya śaṃbho

nānārūpeṣv ekarūpo py arūpaḥ

yadvat †pratyaṃvvarka† eko py anekas

tasmān nānyaṃ tvāṃ vineśa prapadye 2

rajjau sarpaḥ śuktikāyāṃ ca rūpyaṃ

nairaḥ pūras tan mṛgākhye marīcau

yadvat tadvad viṣvag eṣa prapañco

yasmiñ jñāte taṃ prapadye maheśam 3

toye śaityaṃ dāhakatvaṃ ca vahnau

tāpo bhānau śītabhānau prasādaḥ

puṣpe gandho dugdhamadhye pi sarpir

yat tac chaṃbho tvaṃ tats tvāṃ prapadye 4 (fol. 1v1–5)

End

varṣaṃ japn idaṃ stotram aputraḥ putravān bhavet |

abhilāṣāṣṭaka⟪ṃ⟫m idaṃ na deyaṃ yasya kasyacit [[18]]

gopanīyaṃ prayatnena mahābandhyāprasūtikṛt |

striyā vā puruṣeṇāpi niyamāl liṅgasannidhau [[19]] |

abdaṃ japtam idaṃ stotraṃ putradaṃ nātra saṃśayaḥ |

ity uktvāntarddadhe bālaḥ so pi vipro ghṛhaṃ gataḥ || (fol. 2r7–9)

Colophon

iti kāśīkhaṇḍokta[m] abhilāṣāṣṭakastotraṃ samāptaṃ śubham || ❁ || ❁ || ❁ || ❁ || (fol. 2r9–10)

Microfilm Details

Reel No. A 1115/40

Date of Filming 17-06-1986

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-09-2008

Bibliography