A 1115-43 Ambikāstotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/43
Title: Ambikāstotra
Dimensions: 17 x 8.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2082
Remarks:


Reel No. A 1115-43 Inventory No. 90097

Title Ambikāstotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 8.4 cm

Folios 3

Lines per Folio 7–8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. and in the lower right-hand margin

Owner / Deliverer Śrīkṛṣṇa Jośī

Place of Deposit NAK

Accession No. 6/2082

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṁ namaḥ śrīaṃbikāyai namaḥ ||

†līlāradhva†sthāpitaluptākhilalokāṃ

lokātītair yogibhir aṃtaściramṛgyāṃ |

bālādityaśreṇisam[[ā]]nadyutipuṃjāṃ |

gaurīm aṃbām aṃburuhākṣīm aham īḍe || 1 ||

nānākāraiḥ śaktikadaṃbair bhuvanāni |

vyāpya svairaṃ krīḍati yeyaṃ svayam ekā |

kalyāṇīṃ tāṃ klpalatām ānati bhājāṃ (|)

gaurīm aṃbām aṃburuhākṣīm aham īḍe || 2 || (fol. 1v1–6)

End

nityaḥ satyo niṣkala eko jagadīśaḥ |

sākṣī yesyāḥ sargavidhau saṃharaṇe ca |

viś(cakraṇaḥ) krīḍanalolāṃ śivapatnīṃ ||

gaurīm aṃbāºº|| 10 ||

prātaḥkāle bhāvaviśuddhe vidadhāno |

bhaktyā nityaṃ jalpati gaurīdaśakaṃ yaḥ ||

vācāṃ siddhiṃ saṃpadam uccaiḥ sahaśaktiṃ |

tasyāvaśyaṃ parvataputrī vidadhāti || 11 || || (fol. 2v4–3r1)

Colophon

iti śrīśaṃkarācāryaviracitaṃ śrī⟨ḥ⟩aṃbikāstotraṃ saṃpūrṇaṃ || ❁ || ❁ ||

śrīprāgulphareśvarāya namaḥ || ❁ || ❁ || ❁ ||

śrīgaṇeśāya ||

pustakam idaṃ ⟪‥‥‥‥‥⟫ śrīkṛṣṇajośī (fol. 3r1–3)

Microfilm Details

Reel No. A 1115/43

Date of Filming 17-07-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-09-2008

Bibliography