A 1115-48 Aṣṭayoginīstotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/48
Title: Aṣṭayoginīstotra
Dimensions: 22.3 x 10.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/2087
Remarks: as Kāmadhenutantra; + A 1115/4


Reel No. A 1115-48 Inventory No. 90703

Title Aṣṭayoginīstotra

Remarks ascribed to the Asṭayoginīstotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.3 x 10.1 cm

Folios 4

Lines per Folio 6

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 6/2087

Manuscript Features

asṭayoginīstotraṃ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

devadeveśi sarvajñaḥ(!) śarvalokaikaśaṃkari ||

tan me brūhi mahābhāge lokānāṃ hitakāraka⟪ṃ⟫m || 1 ||

śrīpārvaty uvāca ||

sakhi bhadre tava praśno loka⟨tṛntāpakārakaḥ⟩[[santāpahārakaḥ]] ||

śādhvī tvaṃ lokaviditā yat tvayāhaṃ prabodhitā⟨ḥ⟩ || 2 ||

etad vijñāpitaḥ śaṃbhuḥ pūrā nātho raho mayā ||

kenopāyena deveśa⟨ḥ⟩ naro duḥkhād vimucyate || 3 ||

śrīśadāśiva uvāca⟨ḥ⟩ ||

śṛṇu devi pravakṣyāmi tvatsnehān naganaṃdini⟨ḥ⟩ ||

yan na kasyacid ākhyātaṃ prāṇīnāṃ śokahārakam || 4 || (fol. 1v1–6)

End

yoginīnāṃ daśājanyāṃ(!) nāriṣṭaṃ jāyate kvacit ||

nākāle maraṇaṃ tasya nāgnicaurabhayaṃ bhavet || 25 ||

etat te kathitaṃ devī(!) yoginīgrahaśāntidaṃ ||

tava ṣnehān mayākhyātaṃ nākhyeyaṃ yasya kasyacit || 26 || (fol. 4r1–4r3)

Colophon

iti śrīkāmadhenutaṃtre umāmaheśvaraśaṃvāde ʼṣṭayoginīstotraṃ saṃpūrṇam ||     ||     || śubham (fol. 4r3–4)

Microfilm Details

Reel No. A 1115/48

Date of Filming 17-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-10-2008

Bibliography